Book Title: Suyagadanga Suttam Part 01
Author(s): Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 549
________________ णिज्जुत्तिचुण्णिजुयं सूयगडंग पढमो सुयक्खंधो सुत्तं अलेवाडादि, हेडिल्लगातो अणेसणातो। अथवा जा अभिग्गहिताणं सा एसणा, सेसा असणा। जो पुण अण्ण-पाणे य | अणाणुगिद्धे से णं सक्केति परिहरितुं, सो चेव य जाणगो ॥ १७ ॥ किश्च ५७३. अरति रतिं च अभिभूय भिक्खू, बहुजणे वा तह एगचारी। एगंतमोणेण वियागरेजा, एगस्स जंतो गतिरागती य ॥१८॥ ५७३. अरति रतिं च अभिभूय भिक्खू० वृत्तम् । अरतिं संयमे रतिं असंयमे त्ति, अभिभूय णामा अक्कमिऊणं । बहुजणमज्झम्मि गच्छवासी। एगचारि त्ति एगल्लविहारपडिवण्णगो । अरतिग्रहणाच्च परीसहरगहणं । एगतमोणेण तु एगंतसंयमेणं, एकान्तेनैव संजममवलम्बमानः पृष्टो वा किञ्चिद् वाकरोति, न तु यथा मौनोपरोधो भवति, संयमोपरोध इत्यर्थः । तद्यथा-"जा य भासा पाविका सावज्जा सकिरिया" [ ] किञ्च से वागरेति ? उच्यते, एगस्स जंतो गतिरागती य, एक एव च परभवं यात्यात्मा, एक एव चाऽऽगच्छति । उक्तं हि एक: प्रकुरुते कर्म भुनत्येकश्च तत्फलम् । जायत्येको मृयत्येको एको याति भवान्तरम् ॥ १ ॥ १३ आहत हियज्झयणं ॥२७४॥ ॥ २७४॥ पत्तेयं जाति, पत्तेयं मरति ॥ १८ ॥ धर्मकथिकविशेषस्तु५७४. सयं समेच्चा अदुवा वि सोचा, भासेज धम्मं हितयं पयाणं । जे गरहिता सणिदाणप्पयोगा, णे ताणि सेवंति सुधीरधम्मा ॥ १९॥ १ बटुंजणेवा अहवेग खं १॥२ विताग खं १॥ ३ हितदं पदाणं खं १॥ ४ सणिताणप्पतोगा खं १॥५णेताणि पु २ ॥ Jain Education For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606