Book Title: Suyagadanga Suttam Part 01
Author(s): Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 557
________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग सुयक्खंधो १४ गंथज्झयणं ॥२७८॥ प्रमादो नाम अनुद्यमः, विप्रमादः] यथोक्तकरणम् , यथाऽऽतुरः सम्यग्वैद्योपपातकारी शान्तिं लभते एवं साधुरपि सावद्यग्रन्थपरिहारी पापकर्मभेषजस्थानीयेन प्रशस्तभावग्रन्थेन कर्मामयशान्तिं लभते ॥ १॥ जो पुणं एगल्लविहारपडिमाए अप्पज्जत्तो, गच्छम्मि केयि पुरिसे अविदिणि(?ण्णे) णिगच्छंति अवितीर्णश्रुतमहोदधी, यद्वा नासौ तीर्थकरादिभिर्विधत्तः तस्स दुज्जादादी दोसा भवंति, इमे चान्ये । सूत्रम् ५८०. जधा दिया पोतमपत्तजातं, सवासगा पवितुं मण्णमाणं । तमचाईतं तरुणमक्खगं वा, ढंकादि अव्वत्तगम हरेजा ॥२॥ ५८०. जधा दिया. वृत्तम् । पोतमपत्तजातं सवासगा पवितुं मण्णमाणं, स्ववासगाद गर्भादण्डाच्च द्विर्वा जातो द्विजः। पततीति पोतः । पतन्तं त्रायन्तीति पतत्राणि पिञ्छानीत्यर्थः, नास्य पत्राणि जातानि अपत्रजातः । सवासगा XI पवितुं प्रलातुं तमचाइ[२] तरु[णम]पक्खगं वा सवासगातो उल्ली (?ड्डी)णं पुणो उड्डेतुमसक्केन्तं, ढङ्कः पंखी, ढङ्क आदिर्येषां ते भवन्ति ढंकादिणो अन्यतराः, अव्यक्तगम इति अपर्याप्तः, हरेज वा, पिवीलिकाओ व णं खाएज्ज, मारेज्ज वा गं चेडरूवाणि धाडेज वा, अपि काकेनापि ह्रियते ॥ २॥ एष दृष्टान्तः । सूत्रेणैवोपसंहारः XXXXXXXXXXXX ॥२७८॥ १ स्थानीयन प्रश° चूसप्र०॥ २दिता पोखं १॥ ३ सावासगा खं १ ख २ पु १पु २ ३० दी ॥ ४ इउं त खं २॥ ५ पत्तजातं, ढं खं १ ख २ पु १ पु २ वृ० दी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606