Book Title: Suyagadanga Suttam Part 01
Author(s): Punyavijay
Publisher: Prakrit Granth Parishad
View full book text
________________
XOXO
५८१. एवं तु सिक्खे वि अपुट्ठधम्मे, णिस्सारं वुसिमं मण्णमाणो । दियस्स छावं व अपत्तजातं हरिंसु णं पावधम्मा अणेगे ॥ ३ ॥
५८१. एवं तु सिद्धे (सिक्खे) वि अपुट्टधम्मे० वृत्तम् । न स्पृष्टो येन धर्मः स भवति अटुधम्मे, अगीतार्थ इत्यर्थः । णिस्सारमिति इहलोकसुद्द, णिस्सारं बुसिमं णाम चारित्रं णिस्सारं मण्णमाणो, परलोअसुहं चाणिरसारं मण्णमाणो, दियस्स छावं व स एव द्विजः - पक्षी चटिकादीनामन्यतमः, छावगं नाम पिल्लगं, अपत्रजातं अपक्षजातं हरिंसु हरिंति हरिस्सति वा, त्रैकाल्यदर्शनार्थं तीतकालग्रहणम् । पापो येषां धर्मः - मिथ्यादर्शनं अविरतिश्च ते पापधर्माः भिक्षुकादीनि तिणि तिसहाणि पावादियसताणि विपरिणामेऊण हरंति । तद्यथा - जीवाकुलत्वाद् दुःसाध्या अहिंसा, दुःखेन च वो धर्म:, इह तु सुखेन, शुचिवादिनोऽपि द्विषन्ति आमघटवदित्येवं कुप्रवचनजलेन विनश्यन्ति । रायादिणो यिल्लगा वा णं विसएहिं णिमंतेन्ति, इत्थी वा इत्यादि । अनेक इति बहवः पाषण्डिनो गृहिणञ्च ॥ ३ ॥
Jain Education International
यतश्चैते दोषाः अगृहीतग्रन्थस्य तेन तग्रहणार्थं गुरुपादमूले
५८२. ओसाणमिच्छे मणुए समाधिं, अणोसिते तकरे त्तिं णच्चा । ओभासमाणे दवियस्स वित्तं, ण णिक्कसे बहिता आसुपण्णे ॥ ४ ॥
१ तु सेहं पि अधम्मं, णिस्सारियं बुसिमं मण्णमाणा खं १ खं २ पु १ पु २ वृ० बी० ॥ २इ खं २ पु १२ ति खं १ ॥
For Private & Personal Use Only
XCXCXBBY BY BOX
www.jainelibrary.org

Page Navigation
1 ... 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606