Book Title: Suyagadanga Suttam Part 01
Author(s): Punyavijay
Publisher: Prakrit Granth Parishad
View full book text
________________
गाधेतो वि यतिविधो० माधा । गहणे तिविधो-सुत्तं गाहेति अत्थं गाहेति उभयं गाहेति । आसेवणाए दुविधो मूलगुणे उत्तरगुणे य, मूले पंच, तं जधा-पाणातिवायवेरमणं सेवावेति, कारयतीत्यर्थः । उत्तरगुणे तवं दुवालसविधं आसेवावेति ॥ ५ ॥ १२४ ॥ णामणिप्फण्णो गतो । सुत्ताणुगमे सुत्तमुच्चारेतव्वं । स एवमाधत्तधिए धम्मे द्वितो
५७९. गंथं विधाय इह सिक्खमाणो, उत्थाय सुबंभचेरं वसेज्जा।
ओवातकारी विणयं सुसिक्खे, जे छेगे विप्पमादं ण कुजा ॥१॥ ५७९. गथं विधाय इह सिक्खमाणो० वृत्तम् । सावधं द्रव्यग्रन्थः, प्राणातिपातादि मिथ्यात्वादि अप्पसत्थभावग्रन्थं च विसेसेणं हित्वा विधाय; पसत्थभावग्रन्थं तु णाण-दसण-चरिताई आदाय, खयोवसमियं णाणं कस्सइ पुव्वादत्तं भवति, किंचिदादाय पव्वयति आदानार्थम् ; खाइगस्स तु णियमादाय । दर्शनं त्रिविधम् , तस्यापि कस्यचिदादानाय, केनचित् पूर्वेनादत्तेन क्षायोपशमिकेन, पूर्वगृहीतस्य तु आदानार्थ बुद्ध्यपेक्षम् । चरित्रस्य तु विविधस्याप्यादानाय, प्रशस्तभावपँन्थेनाये(? नोपेत इत्यर्थः तेनात्रात्मानं प्रथयति । इहेति इह प्रवचने । इति च पठ्यते उपप्रदर्शनार्थः । एवं दुविधाए सिक्खाए सिक्खमाणो उत्थायेति प्रव्रज्य सोभणं बंभचेरं वसेजा सुचारित्रमित्यर्थः, गुप्तिपरिसुद्धं वा मैथुनं बंभचेरं वुचति, गुरुपादमूले जावज्जीवाए जाव अब्भुजतविहारं ण पडिवज्जति ताव वसे । ओवातकारी णिद्देसकारी, जं जं वुञ्चति तं तं सिक्खति गहणसिक्खाए, सुहृ वि सिक्खितं च आसेवणसिक्खाए अपडिक्खलेंतो जे छैने विश्यमादंण कुजा, यश्छेका स विप्रमादं
१ इति चूपा० ॥ २ गंधं वा० मो० ॥ ३ पूर्वेन दत्तेन चूसप्र०॥ ४ ग्रन्थो आदानीयेत्यर्थः मु०॥ ५°डिकूलेत्ति जे चं. वा. मो० ॥
Jain Educat
i onal
For Private & Personal Use Only
w.jainelibrary.org

Page Navigation
1 ... 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606