Book Title: Suyagadanga Suttam Part 01
Author(s): Punyavijay
Publisher: Prakrit Granth Parishad
View full book text
________________
पढमो सुयखंधो
सुत्तं
१३ आइत्त हियज्मरणं
णिज्जुत्ति- समानम् , लब्धं अनुमानं येन स भवति लब्धानुमानः । कथं लब्धम् ?, नेत्र-वक्रविकारेण हि अन्तर्गतं मनो गृह्यते । तं चुण्णिजुयं जधा-'केयि पुरिसे ? किं वा दरिसणं अभिप्पसण्णे ? किं चास्य प्रियमप्रियं वा यदिदं कथ्यते ?' इत्येवं लब्धानुमानः स्यगडंग- परेषु कथयेत् येनाऽऽत्महितं भवति परहितं च इह परत्र च ॥ २०॥ अथवाऽयमर्थः
५७६. कम्मं च छदं च विगिंच धीरे, विणएज तु सवतो आतभावं।
रूवेहिं लुप्पंति भयावहेहिं, विजं गहाया तस-थावरेहिं ॥२१॥ ॥२७५॥
५७६. कम्मं च छंदं च विगिंच धीरे० वृत्तम् । येन कर्मणा जीवति न तेनैनं परिभाषेत्, यथा हे कोलिक !, न चैवैनं तेन कर्मणा निन्दयेदिति, यथा-चर्मकारो भवान् कोलिको वा, मा सो उजुरुहो णं गेण्हेज । छन्दं चास्य जाणेज, तद्यथा-दारुणो मृदुर्वा । अथवा छन्द इति येनाऽऽक्षिप्यते वैराग्येन शृङ्गारेण इतरेण वा, तथा-के अयं पुरिसे ? कं वा दरिसणमभिप्पसण्णे । स एवं ज्ञात्वा विणएज तु सव्वतो आतभावं, आतभावो णाम मिथ्यात्वं अविरतिर्वा, ततो अप्रशस्तादात्मभावात् सर्वतो बिनयेत् , एवं कालण्णे मातण्णे जे व खेअण्णे । तं जधा रूवेहिं लुप्पंति, रूपं सर्वप्रधानं विषयाणाम्, तत्रापि स्त्रीरूपादि, तेष्वेव मुच्छमालुप्पते, इहापि तावत् जधा "सद्देसु उ०" [ज्ञाता० श्रु० १ अ० १७ सू० १३५ गा० १६ पत्र २३३] गाधा, किमु परलोए ? । एवमेतानिन्द्रियापायान दृष्ट्वा विवजंति त्ति विद्यां गृहीत्वा ज्ञात्वेत्यर्थः, गृहीतविद्यः सन् त्रस-स्थावररक्षणं धर्म कथयन्ति ।। २१ ॥
१ विविंच सं १ खं २ पु १ पु २॥ २ तो खं १॥ ३ सव्वहा वृ० दी० । सुव्वते खं २ पु १॥ ४ पावभावं दृ० । आयभावं खं १ खं २ पु १ पु २ वृपा० दी०॥ ५भयारएहिं पु १ । भयावएहिं खं २ पु २॥
FoXXXXXXXXX
XXX*****
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.

Page Navigation
1 ... 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606