Book Title: Suyagadanga Suttam Part 01
Author(s): Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 537
________________ णिज्जुत्तिण्णिजयं सूयगडंग सुतं ॥ २६८ ॥ *-*-*-*-* केचित् कथ्यमानमपि ब्रुवते नैतदेवं युज्यते यथा भवानाह, स्यादेवं तु युज्यते । स एवं स्वच्छन्दः अट्टाणिगे होति बहुगुणाणं, अनायतनं असम्भवः अनाचारः अस्थानमित्यनर्थान्तरम् । गुणाः सुस्सूसति पडिपुच्छति सुणेति गेण्हति य ईहए यावि । तत्तो अपोहए वा धारेति करेति वा सम्मं ॥ १ ॥ [ आव० नि० गा० २२ एतेसिं सुस्सूसणादीणं गुणाणं अत्थाणं भवति, वैनयिकमन्योन्यसाधारणवैयावृत्यादीनां च । अथवा "सवणे णाणे विष्णाणे" [ J पठ्यते च - " अट्ठाणिए होति बहू णिवेसे" अस्थानिको गुणानाम्, दोषाणां तु बहू निवेशो भवति, नियतं वेशो निवेशोऽवैनयिकादीनां दोषाणाम् । जे णाणसंकाए मुसं वदंति, णाणे संका णाणसंका, तेसु तेसु गाणंतरेसु एवमेतन्न युज्यते, अथवा संकेति मान्यार्थाः ये ज्ञानवन्तमात्मानं मन्यमानाः मुसं लवंति, अभयभावे छंदता णियमा चैव संवदंति जमालिवत्, जम्मि अणुवादी अभिणिवेसेण भवति तदपि मृषा भवति ॥ ३ ॥ ५५९. जे आवि पुट्ठा पलिउंचयंति, आदाणमङ्कं खलु वंचयंति । असाधुणो ते इह साधुमाणी, मायण्णिऐहिंति अणंर्तघातं ॥ ४ ॥ ५५९. जे आवि पुट्ठा पलिउंचयंति० वृत्तम् । ये इत्यनिर्दिष्टनिर्देशः । केनचिदधीतं कस्यचित् सकाशाद् जात्यादिपरिपेलवस्य, स च पृष्टः केनचित् कस्य सकाशाद् भवताऽधीतम् ? इति, ततः स तस्मादाचार्याद् जात्यादिभिरात्मानमुत्कृष्टं १ यावि खं १ ख २ पु १ ० ॥ २ आता २१ ॥ ३ सिंति खं २ पु १ पु २ वृ० दी० ॥ ४ ततं खं १ खं २ पु २ ॥ Jain Education International For Private & Personal Use Only पढमो सुक्खंघो १३ आइतहियज्झयणं ॥ २६८ ॥ www.jainelibrary.org.

Loading...

Page Navigation
1 ... 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606