Book Title: Suyagadanga Suttam Part 01
Author(s): Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 542
________________ सूयगड ४६ ५६३. जे आवि अप्पं वुसिमं ति णच्चा ( मंता ) ० वृत्तम् । `य इत्यनिर्दिष्टनिर्देशः । वुसिमं संय[म]मयमात्मानं सिमं ति मत्वा, अहं सप्तदशप्रकारसंयमवान् मत्वा नाम ज्ञात्वा । संखाए ति एवं गणयित्वा अथवा संख्या इति ज्ञानम्, ज्ञानवन्तमात्मानं मत्वा । वदनं वादः, किं वदति ?, कोऽन्यो मयाऽद्यकाले संयमे सदृशः सामाचारीए वा ? | अपरिक्ख णाम अपरीक्ष्य भणति रोस पडिणिवेस- अकयण्णुताए वा, अथवा मानदोषादपरीक्ष्य वदति । माणदोसो णाम जं जं मदं करेति तं तं उबह्णति । तवेण वा हं अहिते त्ति णच्चा, षष्ठादीनां तपसां कोऽन्यो मया सदृशो भवतामोदनमुण्डानाम् ? । बिंबभूतमिति मनुष्याकृतिमात्रम्, द्रव्यमेव च केवलं पश्यति न तु विज्ञानादिमनुष्यगुणानन्यत्र प्रतिमन्यते । अथवा -“चिंध[भूत]मिति” लिङ्गमात्रमेवान्यत्र पश्यति, न तु श्रमणगुणान् उदकचन्द्रकवत् कूटकार्षापणवच्चेत्यादि ॥ ८ ॥ त एवंविधाः शिष्याः गुणहीनाः अशीले अशान्तौ च वर्तन्ते, सच्छीलाच्च प्रलीयन्ते । केण ? - ५६४. एगंतकूडेण तु से पलेति, ण विज्जती मोणपदंसि गोते । जे माणणण विउक्कसेज्जा, वैसु पण्णऽण्णतरेण अवुज्झमाणे ॥ ९॥ ५६४. एगंतकूडेण तु से पलेति० वृत्तम् । संयमातो पलेऊण पुनर्जन्मकुटिले संसारे पुनः पुनर्लीयन्ते प्रलीयन्ते । यतश्चैवं तेण ण विजती मोणपदंसि गोते, पदं नाम स्थानम्, मुनेः पदं मौनपदम्, संयमस्थानमित्यर्थः, गोते त्ति गारवः, वसुमण्णतरेण खं १ खं २ पु १ पु २ ० दी० ॥ १ यखं २ पु १२ ॥ २ गुत्ते खं २ पु १ पु २ । णाते खं १ ॥ ४ तु पेसले० वृत्तम् चूसप्र० ॥ Jain Education International For Private & Personal Use Only XXXXXXXXXXX www.jainelibrary.org.

Loading...

Page Navigation
1 ... 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606