Book Title: Suyagadanga Suttam Part 01
Author(s): Punyavijay
Publisher: Prakrit Granth Parishad
View full book text
________________
तीर्थकरैः; "जुपी प्रीति-सेवनयोः” तं अस्सयंता कम्मोदयदोसेण केयि दुव्वियबुद्धी असद्दहता, केचित् श्रद्दधतोऽपि धृतिदुर्बलाः यावज्जीवमशक्नुवन्तो यथारोपितमनुपालयितुं, जेहिं चेव णिकारणवत्सलेहिं पुत्रवत् सहीताः ते चैव कहिंचि
चुक्क-क्खलिते चोदेमाणा अण्णतरं वा साधु पडिचोदंति फरुसं वदंति. 'मा एवं करेहि त्ति नैष शास्तारोपदेशः' इति | सत्थारमेव फरुसं वदंति, सो हि न ज्ञातवान्-किं वा तस्स उवदिसंतस्स पारकस्स छिज्जति ? सुहं परायएहिं हत्येहिं इंगाला | कड्डिजति । अथवा यः शास्ति स शास्ता आचार्य एव, तं पि चोदेंतो फरुसं वदंति अशीलो वा असंतिभावे य वट्टमाणो, असत्पुरुषाः सुशीलं दुःशीलं वदन्ति दुःशीलं सुशीलं च ॥ २॥ किश्व
५५८. विसोधियं वा अणुकाहयंते, जे आतभावेण वियागैरेंति ।
अट्ठाणिगे होति बहुगुणाणं, जे णाणसंकाए मुसं वदति ॥३॥ ५५८. विसोधियं वा अणुकाहयंते० वृत्तम् । विसोधिकरं विसोधियं, धम्मकथा सुत्तत्थो वा । अनु पश्चाद्भावे, कथितमाचार्यैः अनुकथयन्ति अन्येषाम् । तधाऽऽचार्यपरम्परागतं गाणं चरित्तं वा जमालिप्पभितयो आतभावेण वियागरेंति, भावो नाम ज्ञानं अभिप्रायो वा, उस्सुत्तं पण्णवेति, पौर्वापर्येणाशक्नुवन्तः परिणमयितुं वितधं कथयन्ति आचार्यासमीपे, गोष्ठामाहिलवत् । निग्गता वा जमालिवत् ‘एवं न युज्यते, यथोदितमेव संयुज्यते' इत्येवं आतभावेन वियागरेंति ।
१ करोति, नैष चूसप्र.॥ २ परिक्कस्स पु० मो०। परिक्खस्स सं० वा० ॥ ३ ते खं २ पु १ पु २ वृ० दी। च खं १॥ ४ याऽऽतभा खं २ पु १ वृ० दी.॥ ५ गरेज्जा ख १ ख २ पु१पु२ वृ० दी० ॥ ६ बहू णिवेसे चूपा० पा०॥ ७वतेजा खं २ पु१।वदेजा ख १ बइज्जा पु२॥ ८°णुकोट्टयंते चूसप्र०॥ ९आचार्यपरोक्षे इत्यर्थः ॥
Jain Education amonal
For Private & Personal Use Only
Wjainelibrary.org

Page Navigation
1 ... 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606