Book Title: Suyagadanga Suttam Part 01
Author(s): Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 518
________________ भवमप्यङ्गमित्यर्थः, ?] सपरिभाषमप्यङ्गमधीत्य । अब्भपडलदिढतेणं-यथा श्लक्ष्णाभ्रपटले कश्चिद् वेत्ति एकमेवेदं अभ्रपटलं | यावत् तत्रान्यदप्यस्ति सूक्ष्ममिति नोपलभ्यते, संजता वि केइ विपडिएन्ति णाणं, किमंग पुण अण्णउत्थिया दगसोयरिया तचिण्णिगादयो ? । ते विजभासं अणधिजमाणा, अणधिजमाण त्ति अधीतेन निमित्तेण दुरधीतेन वितथं दृष्ट्वा निमित्तं | वदति-णिमित्तमेव णत्थि । तद्यथा-कचित् क्षुते त्वरितत्वात् शङ्कित एव गतः, तस्य चान्यः शुभः शकुन उत्थितः येनास्य | तत् क्षुतं प्रतिहतम् , स च तेन शकुनेनोपलक्षितः सन् मन्यते-व्यलीकमेव निमित्तम् , येनाशकुनेऽपि सिद्धिर्जाता इति । एवं शोभनमपि शकुनमन्येनाशोभनेनाप्रतिहतमनुबुद्ध्यमानः कार्यसिद्धिनिमित्तमेव नास्तीति मन्यते अपरिणामयन् । [अहवा-] "विजाहरिसे" णाम यथार्थोपलम्भः, विद्यया स्पृश्यते विद्यया प्राप्यते, विद्यया गृह्यत इत्यर्थः। त एवं वराकाश्चक्षुह्यमपि णिमित्तमपरिणामयन्तः आहेसु विजापलिमोक्खमेव, निमित्तविद्यापरिमोक्षम् , एवं हि कर्तव्यम् , नाधीतव्यानि निमित्तशास्त्रा| णीत्यर्थः, किश्चित् तथा किञ्चिदन्यथेति कृत्वा मा भून्मृषावादप्रसङ्गः । बुद्धः किल शिष्याणामाहूयोक्तवान् -द्वादश वर्षाणि दुर्भिक्षं भविष्यति तेन देशान्तराणि गच्छत, ते प्रस्थितास्तेन प्रतिषिद्धाः, सुभिक्षमिदानी भविष्यति, कथम् ?, अद्यैवैकः सत्त्वः पुण्यवान् जातः तत्प्राधान्यात् सुभिक्षं भविष्यतीति, अतो निमित्तं तथा चान्यथा च भवतीति कृत्वा आहेसु विजापलिमोक्खमेव, उज्झनमित्यर्थः, मोक्षं च प्रति निरर्थकमित्यतस्तैरुत्सृष्टम् । अथवा विजया विजया परिमोक्खमाहु विजापलिमोक्खमाह, सङ्ख्यादयो ज्ञानाद् मोक्षमिच्छन्ति, जे णिमित्तं संखाणं परिणामयंति ते किलात्यन्तपरोक्षमात्मानं परलोकं मोक्षं च ज्ञास्यन्ति इत्यादि हास्यम् , पञ्चुल्ल(?त) कम्मं बंधंति ते सुतण्णाणहीलणाए । उक्तं हि १न्तरं ग पु०॥ सूयगड ४४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606