________________
पढमो
णिज्जुत्तिचुण्णिजयं सूयगडंग
सुयक्खंधो
सुचं
९ धम्मज्झयणं
॥२१८॥
४५३. उच्चारं पासवणं हरितेसु ण करे मुणी।
वियडेण वा वि साहड्ड णाऽऽयमेज कदादि वि॥१९॥ ४५३. उच्चारं पासवणं० सिलोगो । कण्ठ्यम् । विगडं णाम विगतजीवम् , विगतजीवेनापि तावत् तन्दुलोदगादिना न तत्र कल्पते आयमितुम्, किमु अनवगतजीवेणं? । एवमन्यत्रापि अथंडिले पडिसिद्धं । साहरिति विगतजीवं साहरिऊण, ताणि वा हरिताणि साहरितूणं ॥ १९ ॥
४५४. पंरपत्ते अण्ण-पाणं तुण भुंजेज कदाइ वि।
परवत्थं च अचेले वितं विजं ! परिजाणिया ॥२०॥ ४५४. परपत्ते अण्णपाणं तु० [सिलोगो] । परस्य पात्रं गृहिमात्र इत्यर्थः । अथवा पडिग्गहधारिस्स पाणिपात्रं परपात्रम्, पाणिपडिग्गहिस्सावि पडिग्गहो परपात्रो भवति । परवत्थं च अचेले वि, परस्य वस्त्रं गृहिवस्त्रमित्यर्थः, तत् तावत् सचेलो वर्जयेत् , मा भूत् पश्चात्कर्मदोषः हृत-नष्टदोषश्च, यद्यप्यचेलकः स्यात्, एवं तावत् सचेलकस्य । यः पुनरचेल[कस्तस्याऽऽत्मीयमपि वस्त्रं परवस्त्रमेव, न हि तस्य तदनुज्ञातं स्वयं चोत्सृष्टत्वादित्यतः परवरम् ॥ २० ॥
४५५. आसंदी पैलियंकं च णिसेजं च गिहंतरे।
संपुच्छणं च सरणं वा तं विजं! परिजाणिया ॥ २१ ॥ १संह१ खं २ पु १ पु२॥ २परमत्ते खं १ खं २ पु १ पु २ वृ० दी०॥ ३च खं १ पु १ पु २॥ ४ परवत्थमचेलो खं १ पु १० दी। परमत्थमचेलो खं २ पु २॥ ५पलियंके य ख १ खं २ पु १ पु २। ६ सम्मुच्छणं च सरणं च खं १। Kा संपुच्छणं सरणं वा खं २ पु १ पु २॥
॥२१८॥
Jain Educat
Lational
For Private & Personal Use Only
Siww.jalnelibrary.org.