Book Title: Suryapragnptisutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 542
________________ सूर्यमज्ञ- तोवर्मकार. तोवम उक्कोसेणं चउभागपलितोवम, ता ताराविमाणे णं देवाणं पुच्छा, जहण्णेणं अट्ठभागपलितोवम Panta तिवत्तिःउक्कोसेणं चउन्भागपलियोवम, ता ताराविमाणे णं देवीणं पुच्छा, ता जहण्णेणं अट्ठभागपलितोवम उकोसेणं ज्योतिष्क (मल.) साइरेगअट्ठभागपलिओवमं (सूत्रं ९८) ता एएसि णं चंद्मिसूरियगहणक्खत्ततारारूवाणं कतरे २ हिंतो स्थितिः अ. अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, ता चंदा य सूरा य एते णं दोवि तुल्ला सवत्थोवा णक्खत्ता शल्पबहुत्वं ॥२६६॥ संखिजगुणा गहा संखिजगुणा तारा संखिजगुणा ॥ (सूत्रं ९९) अट्ठारसं पाहुडं समत्तं ॥ सू ९८-९९ 'ता जंबुद्दीवे णं भंते ! दीवे' इत्यादि ताराविमानान्सरविषयं प्रश्नसूत्रं सुगम, भगवानाह-ता दुविहे'इत्यादि, द्विविधमन्तरं प्रज्ञप्तं, तद्यथा-व्याघातिमं निर्व्याघातिमं च, तत्र व्याहननं व्याघातः-पर्वतादिस्खलनं तेन निवृत्तं व्याघातिमं 'भावादिम' इति इमप्रत्ययः, निर्व्याघातिम-ज्याघातिमान्निर्गतं स्वाभाविकमित्यर्थः, तत्र यत् व्याघातिम तत् जघन्यतो द्वे योजनशते षट्षश्यधिके, एतच्च निषधकूटादिकमपेक्ष्य वेदितव्यं, तथाहि-निषधपर्वतः स्वभावतोऽप्युच्चैश्चत्वारि योजनशतानि तस्य चोपरि पञ्च योजनशतोच्चानि कूटानि, तानि च मूठे पञ्चयोजनशतान्यायामविष्कभाभ्यां मध्ये त्रीणि योजनशतानि पञ्चसप्तत्यधिकानि उपरि अर्द्धतृतीये द्वे योजनशते, तेषां चोपरितनभागसमश्रेणि-18 प्रदेशे तथाजगत्स्वाभाव्यादष्टावष्टौ योजनान्युभयतोऽबाधया कृत्वा ताराविमानानि परिभ्रमन्ति, ततो जघन्यतो व्याघा-15 तिममन्तरं द्वे योजनशते षट्षष्ट्यधिके भवतः, उत्कर्षतो द्वादश योजनसहस्राणि द्वे योजनशते द्विचत्वारिंशदधिके, ॥२६॥ एतच्च मेरुमपेक्ष्य द्रष्टव्यं, तथाहि-मेरौ दश योजनसहस्राणि मेरोश्चोभयतोऽवाधया एकादश योजनशतान्येकविंशत्य Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606