Book Title: Suryapragnptisutram
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
१९प्राभृते चन्द्रवृख्या |दि चन्द्रादीनामूचे | पन्नत्व दि
छावहिसहस्साइं णव चेव सताई पंचसतराई । एगससीपरिवारो तारागणकोडिकोडीणं ॥ ४० ॥ अंतो प्तिवृत्तिः । मणुस्सखेत्ते जे चंदिमसूरिया गहगणणक्खत्तताराख्वा ते णं देवा. किं उहोववगा कप्पोववण्णगा (मल०) विमाणोववण्णगा चारोववण्णगा चारद्वितीया गतिरतिया गतिसमावण्णगा?, ता ते णं देवा णो उड्डोवव
पणगा नो कप्पोचवण्णगा विमाणोववण्णगा चारोववण्णगा नो चारठितीया गइरइया गतिसमावण्णगा ॥२७८॥
उहामुहकलंचुअपुप्फसंठाणसंठितेहिं जोअणसाहस्सिएहि तावक्खेत्तेहिं साहस्सिएहिं बाहिराहि य वेउन्वियाहिं परिसाहिं महताहतणट्टगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं महता उक्कटिसीहणादकलकलरवेणं अच्छं पवतरायं पदाहिणावत्तमंडलचारं मेरे अणुपरियट्टति, ता तेसि णं देवाणं जाधे इंदे चयति से कथमिदाणिं पकरेंति ?, ता चत्तारि पंच सामाणियदेवा तं ठाणं उवसंपजित्ताणं विहरंति जाव | अण्णे इत्थ इंदे उववण्णे भवति, ता इंदठाणे णं केवइएणं कालेणं विरहियं पन्नत्तं ?, ता जहपणेण इक्कं समयं उक्कोसेणं छम्मासे, ता बहिता णं माणुस्सखेत्तस्स जे चंदिमसूरियगह जाव तारारूवा ते णं देवा किं उड्डोववण्णगा कप्पोववण्णगा विमाणोववण्णगा चारद्वितीया गतिरतीया गतिसमावण्णगा?, ता ते गं णो उड्डोववण्णगा नो कप्पोचवण्णगा विमाणोचवण्णगा णो चारोववण्णगा चारठितीया नो गइरइया णो गतिसमावण्णगा पक्किगसंठाणसंठितेहिं जोयणसयसाहस्सिएहिं तावक्खेत्तेहिं सयसाहस्सियाहिं बाहिराहिं वेउवियाहिं परिसाहिं महताहतनदृगीयवाइयजावरवेणं दिवाई भोगभोगाई भुंजमाणे विहरति,
॥२७८॥
Jain Education Internatio
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606