Book Title: Suryapragnptisutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 598
________________ सूर्यप्रज्ञप्तिवृत्तिः (मल०) 5-25 ॥२९४॥ %- तारारूपाणां देवानां कामभोगाः, तेभ्योऽप्यनन्तगुणविशिष्टतराः कामभोगाः चन्द्रसूर्याणां, एतादृशान् चन्द्र सूर्या ज्योति- 18|२० प्राभृते पेन्द्रा ज्योतिषराजाः कामभोगान् प्रत्यनुभवन्तो विहरन्ति । सम्प्रति पूर्वमष्टाशीतिसङ्ख्याग्रहा उक्तास्तान् नामग्राहमुप- अष्ट्राशीतिदिदर्शयिषुराह गुहाः सू१०७ तत्थ खलु इमे अट्टासीती महग्गहा पं०, तं०-इंगालए वियालए लोहितके सणिच्छरे आहुणिए पाहुणिए । कणो कणए कणकणए कणविताणए १०कणगसंताणे सोमे सहिते अस्सासणो कजोवए कबरए अयकरए दुदुभए संखे संखणाभे २० संखवण्णाभे कसे कंसणाभे कंसवण्णाभे णीले णीलोभासे रुप्पे रुप्पोभासे भासे |भासरासी ३० तिले तिलपुप्फवण्णे दगे दगवण्णे काये बंधे इंदग्गी धूमकेतू हरी पिंगलए ४० बुधे सुक्के बहस्सती राह अगत्थी माणवए कामफासे धुरे पमुहे वियडे५०विसंधिकप्पेल्लए पइल्ले जडियालए अरुणे अग्गिल्लए। काले महाकाले सोथिए सोवस्थिए वडमाणगे ६० पलंबे णिच्चालोए णिचुजोते सयंपभे ओभासे सेयंकरे खेमंकरे आभंकरे पभंकरे अरए ७० विरए असोगे वीतसोगे य विमले विवत्ते विवत्थे विसाल साले सुबते अणियट्टी एगजडी८०दुजडी कर करिए रायऽग्गले पुप्फकेतृ भाव केतू , संगहणी-इंगालए वियालए लोहितके सणिच्छरे चेव । आहुणिए पाहुणिए कणकसणामावि पंचेव ॥१॥ सोमे सहिते अस्सासणे य कजोवए य कबरए। ॥२९४॥ अयकरए दुंदुभए संखसणामावि तिण्णेव ॥२॥ तिन्नेव कंसणामा णीले रुप्पीय हुंति चत्तारि। भास तिल पुप्फवण्णे दगवण्णे काल बंधे य ॥३॥ इंदग्गी धूमकेतू हरि पिंगलए बुधे य सुक्के य । बहसति राहु अगत्थी ॐॐॐॐॐॐ 256 - 06-0 C M in Education Internal For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 596 597 598 599 600 601 602 603 604 605 606