Book Title: Suryapragnptisutram
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
सूर्यप्रज्ञ -
| ताकश्चक्रवत्र्यादिः, भाववीरो द्विधा, तद्यथा-- आगम तो नोआगमतश्च तत्रागमतो ज्ञातोपयुक्तश्च वीरपदार्थे, नोआगमतो वृित्तिः ४ दुर्जय समस्तान्तररिपुविदारणसमर्थः, तस्यैकान्तिकवीरत्वसद्भावात्, अनेनैव च नोआगमतो भाववीरेणाधिकारः तस्यैव ( मल० ) वर्त्तमानतीर्थाधिपतित्वात् अतस्तत्प्रतिपत्त्यर्थं वरग्रहणं, वीरेषु वरः - प्रधानो वीरवरो - वर्द्धमानस्वामी तस्य भगवतः - अनुपमैश्वर्यादियुक्तस्य, वरग्रहणलब्धमेव भाववीरत्वं स्पष्टयति- 'जरे' त्यादि, जरा - वयोहानिलक्षणा मरणं - प्राणत्यागरूपं | केशाः - शारीर्यो मानस्यश्चाबाधाः दोपा रोगादयः तै रहितस्य पादान् सौख्योत्पादकान् विनयप्रणतो वन्दे-नमस्करोमि ॥ ॥ इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां विंशतितमं प्राभृतं समाप्तम् ॥
॥२९७॥
Jain Education Intermodal
वन्दे यथास्थिताशेषपदार्थप्रतिभासकम् । नित्योदितं तमोऽस्पृश्यं, जैन सिद्धान्तभास्करम् ॥ १ ॥ विजयन्तां गुणगुरवो गुरवो जिनतीर्थ भासनैकपराः । यद्वचनगुणादहमपि जातो लेशेन पटुबुद्धिः ॥ २ ॥ सूर्यप्रज्ञष्टिमिमामतिगम्भीरां विवृण्वत्ता कुशलम् । यदवापि मलयगिरिणा साधुजनस्तेन भवतु कृती ॥ ३ ॥
इति श्रीमलयगिरिविरचिता सूर्यप्रज्ञसिटीकायुक्ता सूर्यप्रज्ञप्तिः समाप्ता ॥
लफल फल फल फल फलक
brary.org

Page Navigation
1 ... 603 604 605 606