Book Title: Suryapragnptisutram
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
ॐ
सूर्यप्रज्ञ-18] 'तत्थ खलु' इत्यादि, तत्र-तेषु चन्द्रसूर्यनक्षत्रतारारूपेषु मध्ये ये पूर्वमष्टाशीतिसङ्ख्या ग्रहाः प्रज्ञप्ताः ते इमे, तद्यथा- २० प्राभृते प्तिवृत्तिः1८'इंगालए'इत्यादि सुगम, एतेषामेव नाम्नां सुखप्रतिपत्त्यर्थ सङ्ग्रहणिगाथाषटूमाह-"इंगालए वियालए लोहियंके सणि- अष्ट्राशीति( मल०) च्छरे चेव । आहुणिए पाहुणिए कणगसनामावि पंचेव ॥१॥ सोमे सहिए अस्सासणे य कज्जोवए य कवरए । अयकर गुहाः
पादुंदुभए वि य संखसनामावि तिन्नेव ॥२॥ तिन्नेव कंसनामा नीले रुप्पी य हुँति चत्तारि । भासतिलपुष्फवन्ने दगवन्ने |
काय वंधे य ॥ ३ ॥ इंदग्गि धूमकेऊ हरि पिंगलए बुधे य सुक्के य । वहसइ राहु अगच्छी माणवगे कामफासे य ॥४॥
धुरए पमुहे वियडे विसंधिकप्पे तहा पइले य । जडियालए य अरुणे अग्गिल काले महाकाले ॥५॥ सोत्थिय सोव-II साथियए वद्धमाणग तहा पलंवे य । निच्चालोए निचुज्जोए सयंपभे चेव ओभासे ॥ ६॥ सेयंकर खेमंकर आभंकर पर्भ-12
करे य बोद्धवे । अरए विरए य तहा असोग तह वीयसोगे य ॥७॥ विमले वितत विवत्थे विसाल तह साल सुबए चेव । अनियट्टी एगजडी य होइ वियडी य बोद्धये ॥ ८॥कर करिए रायऽग्गल बोद्धचे पुष्फ भाव केऊ य । अट्ठासीइ । गहा खलु नायवा आणुपुबीए ॥९॥" आसां व्याख्या-अङ्गारकः १ विकालकः २ लोहित्यकः ३ शनैश्चरः ४ आधुनिकः ५ प्राधुनिकः ६ 'कणगसनामावि पंचेवत्ति कनकेन सह एकदेशेन समानं नाम येषां ते कनकसमाननामा
नस्ते पञ्चैव प्रागुक्तक्रमेण द्रष्टव्याः, तद्यथा-कणः ७ कणकः ८ कणकणकः ९ कणवितानकः १० कणसन्तानकः ११ का'सोमे त्यादि सोमः १२ सहितः १३ आश्वासनः १४ कार्योपगः १५ कर्वटकः १६ अजकरकः १७ दुन्दुभकः १८ शंख
समाननामस्त्रयस्तद्यथा-शङ्खः १९ शङ्खनाभः २० शङ्खवर्णाभः २१ । 'तिन्नेवे'त्यादि त्रयः कंसनामानः, तद्यथा-कंसः
ॐॐॐॐॐ%A5-4-5-06
॥२९५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 598 599 600 601 602 603 604 605 606