Book Title: Suryapragnptisutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 578
________________ सद्यासू१०३ 5A5 % सूर्यप्रज्ञ- भासे द्वीपे रुचकवरावभासभद्ररुचकवरावभासमहाभद्रौ रुचकवरावभासे समुद्रे रुचकवरावभासवररुचकवरावभास- |१९प्राभूत ठिवृत्तिः18|महावरौ, कियन्तो नाम नामग्रह द्वीपसमुद्रा वक्तुं शक्यन्ते ? ततो यानि कानिचिदाभरणनामानि-हारार्द्धहारकनका- पुष्करोदा(मला वलिरत्नावलिप्रभृतीनि यानि च वस्त्रनामानि यानि च गन्धनामानि कोष्ठपुटादीनि यानि चोत्पलनामानि-जलरुहचन्द्रो द्योतप्रमुखाणि यानि च तिलकप्रभृतीनि वृक्षनामानि यानि च पद्मनामानि शतपत्रसहंम्रपत्रप्रभृतीनि यानि च पृथिवीनामानि-पृथिवीशर्करावालुकेत्यादीनि यानि च नवानां निधीनां चतुईशानां चक्रवर्तिरलानां क्षुल्लहिमवदादीनां वर्ष धरपर्वतानां पद्मादीनां इदानां गङ्गासिन्धुप्रभृतीनां नदीनां कच्छादीनां विजयाना माल्यवदादीनां वक्षस्कारपर्वतानां सौधWIर्मादीनां कल्पानां शक्रादीनामिन्द्राणां देवकुरूत्तरमन्दराणामावासानां शक्रादिसम्बन्धिना मेरुप्रत्यासन्नानां गजदन्तानां कूटादीनां क्षुल्लहिमवदादिसम्बन्धिनां नक्षत्राणां-कृत्तिकादीनां चन्द्राणां सूर्याणां च नामानि तानि सर्वाण्यपि द्वीपसमुद्राणां त्रिप्रत्यवताराणि वक्तव्यानि, तद्यथा-हारो द्वीपो हारः समुद्रो हारवरो द्वीपो हारवरः समुद्रो हारवरावभासो द्वीपो हारवरावभासः समुद्र इत्यादि, एतेषु समस्तद्वीपसमुद्रेषु सङ्ख्येययोजमशतसहस्रप्रमाणो विष्कम्भः सङ्ख्येययोजनशतसहस्रप्रमाणः परिक्षेपः सङ्ख्येयाश्च चन्द्रादयस्ताव वक्तव्याः यावदन्यः कुण्डलवरावभासः समुद्रः, तथा चाह-सवेसिमित्यादि, सर्वेषामुक्तस्वरूपाणां द्वीपसमुद्राणामन्यकुण्डलवरावभाससमुद्रपर्यन्तानां विष्कम्भपरिक्षेपज्योतिषाणि पुष्करोदसागरसह ॥२८४॥ शानि वक्तव्यानि-सङ्ग्येययोजनप्रमाणो विष्कम्भः सङ्ख्येययोजनप्रमाणः परिक्षेपः साषेयांश्चन्द्रादयो वक्तव्या इत्यर्थः,11 ततस्तदनन्तरं योऽन्यो रुचकनामा द्वीपस्तत्प्रभृतिषु रुचकसमुद्ररुचकवरद्वीपरुचकवरसमुद्ररुचकवरावभासद्वीपरुचक ॐॐॐॐॐॐॐॐॐ 8 -% % Jain Education Internat For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606