Book Title: Suryapragnptisutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 594
________________ सूर्यप्रज्ञविवृत्तिः ( मल० ) ॥२९२॥ Jain Education Internationa निर्विभागा भागाः, ते सूरादिकाः - सूरकारणाः, तथाहि - सूर्योदयमवधिं कृत्वा अहोरात्रारम्भकः समयो गण्यते, नान्यथा, एवमावलिकादयोऽपि सूरादिका भावनीयाः, नवरमसङ्ख्येयसमयसमुदायात्मिका आवलिका असङ्ख्या आवलिका एक आनप्राणः, द्विपञ्चाशदधिकत्रिचत्वारिंशच्छतसङ्ख्यावलिकाप्रमाण एक आनप्राण इति वृद्धसम्प्रदायः, तथा चोक्तम्- "एगो | आणापाणू तेयालीसं सया उ बावन्ना । आवलियपमाणेणं अनंतनाणीहिं निeिsो ॥ १ ॥ " सप्तानप्राणप्रमाणः स्तोकः, यावच्छन्दान्मुहूर्त्तादयो द्रष्टव्याः, ते च सुगमत्वात् स्वयं भावनीयाः,' एवं खलु' इत्यादि, एवमनेन कारणेन खलु निश्चितः । सूर आदित्यः २ इत्याख्यात इति वदेत्, आदौ भव आदित्यो बहुलवचनात् त्यप्रत्यय इति व्युत्पत्तेः। ' ता चंदस्स ण' मित्यादि | सूत्रमग्रमहिपीविषयं पूर्ववद्वेदितव्यं प्रस्तावानुरोधाच्च भूय उक्तमित्यदोषः । 'ता चंदिमे' त्यादि, ता इति पूर्ववत्, चंद्रसूर्या णमिति वाक्यालङ्कारे ज्योतिपेन्द्रा ज्योतिपराजाः कीदृशान् कामभोगान् प्रत्यनुभवन्तो विहरन्ति - अवतिष्ठन्ते, भगवानाह - 'ता से जहे' त्यादि, ता इति पूर्ववत् से इत्यनिर्दिष्टस्वरूपो नाम यथा कोऽपि पुरुषः प्रथमयौवनोद्गमे यद्वलं - शारीरः प्राणस्तेन समर्थः, प्रथमयौवनोत्थानवलसमर्थया भार्यया सह अचिरवृत्तवीवाहः सन् अथ अर्थाथीं अर्थगवेषणया-अर्थगवेषणनिमित्तं पोडश वर्षाणि यावत् विप्रोषितो - देशान्तरे प्रवासं कृतवान् ततः पोडशवर्षानन्तरं स पुरुषो लब्धार्थ:| प्रभूतविढपितार्थः ( कृतकार्य:- निष्ठिताखिलप्रयोजनः ) ' अणहसमग्गति अनघं - अक्षतं न पुनरपान्तराले केनापि चौरादिना विलुप्तं समग्र-द्रव्यभाण्डोपकरणादि यस्य स तथा, स च पुनरपि निजकं गृहं शीघ्रमागतः, ततः स्नातः कृतबलिकर्म्मा कृतकौतुकमङ्गलप्रायश्चित्तः शुद्धात्मा वेष्याणि-वेषोचितानि प्रवराणि वस्त्राणि परिहितो - निवसितः, 'अप्प -- For Personal & Private Use Only २० प्राभृते चन्द्रादित्यान्वर्थः ४ सू १०५ ★ कामभोगाः सू. १०६ ॥२९२॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606