Book Title: Suryapragnptisutram
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
Jain Education Internation
ता जया णं राहू देवे आगच्छमाणे वा० चंदस्स वा सूरस्स वा लेसं आवरेत्ता पासेणं वीतीवतति तता णं मणुस्सलोअंमि मणुस्सा वदंति-चंद्रेण वा सूरेण वा राहुस्स कुच्छी भिण्णा, ता जता णं राहू देवे आगच्छमाणे वा चंदस्स वा सूरस्स वा लेसं आवरेत्ता पच्चोसकति तता णं मणुस्सलोए मणुस्सा एवं वदति - राहुणा चंदे वा सूरे वा वंते राहुणा० २, ता जता णं राहू देवे आगच्छमाणे वा० चंदस्स वा सूरस्स वा लेसं आवरेत्ता | मज्झं मज्झेणं वीतिवतति तता णं मणुस्सलोयंसि मणुस्सा वदंति-राहुणा चंदे वा सूरे वा विश्यरिए राहुणा० २, ता जता णं राहू देवे आगच्छमाणे० चंदस्स वा सूरस्स वा लेसं आवरेत्ता णं अधे सपविखं सपडिदिसिं | चिट्ठति तता णं मणुस्सलोअंसि मणुस्सा वंदंति - राहुणा चंदे वा० घत्थे राहुणा० २ || कतिविधे णं राहू पं०?, दुविहे पं० तं०-ता धुवराहू य पवराहू य, तत्थ णं जे से ध्रुवराह्न से णं बहुलपक्खस्स पाडिवर पण्णरसइभागेणं भागं चंदस्स लेसं आवरेमाणे० चिट्ठति, तं०- पढमाए पढमं भागं जाव पन्नरसमं भागं, चरमे समए चंदे रत्ते भवति अवसेसे समए चंदे रस्ते य विरत्ते य भवइ, तमेव सुकपक्खे उवदंसेमाणे २ चिट्ठति, सं०-पढ माए पढमं भागं जाव चंदे विरत्ते य भवइ, अवसेसे समए चंदे रत्ते विरत्ते य भवति, तत्थ णं जे ते पचराहू से जहण्णेणं छण्हं मासाणं, उक्कोसेणं बायालीसाए मासाणं चंदस्स अडतालीसाए संवच्छराणं सूरस्स | ( सूत्रं १०५ ) ॥
'ता कहं ते' इत्यादि, ता इति पूर्ववत् कथं केन प्रकारेण भगवान् ! त्वया राहुकर्म्म- राहुक्रिया आख्यातमिति
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606