Book Title: Suryapragnptisutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 580
________________ सूर्यप्रज्ञ (मला " असङ्ख्येया द्वीपा लवण इति नाम्ना असङ्ख्येयाः समुद्राः एवं तावत् वाच्यं यावत्सूर्यवरावभास इति नाम्ना असङ्ख्येयाः||२०प्राभते समुद्राः, ये तु पश्च देवादयो द्वीपाः पञ्च देवादयः समुद्रास्ते एकैका एव प्रतिपत्तव्याः, नैतेषां नामभिरन्ये द्वीपसमुद्राः, चन्द्रादीना उक्तं च जीवाभिगमे-केवइयाणं भंते ! जंबुद्दीवा दीवा पन्नत्ता ?, गोयमा! असंखेजा पन्नत्ता, केवइया ण भंते ! देव-14 मनुभावः ४दीवा पन्नत्ता ?, गोयमा ! एगे देवदीवे पण्णत्ते, दसवि एगागारा” इति ॥ ॥ इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञ प्तिटीकायामेकोनविंशतितमं प्राभृतं समाप्तम् ॥ सू१०४ ॥२८५॥ तदेवमुक्तमेकोनविंशतितमं प्राभृतं, सम्प्रति विंशतितममारभ्यते-तस्य चायमर्थाधिकारो यथा 'कीदृशश्चन्द्रादीनामनुभाव' इति ततस्तद्विषयं प्रश्नसूत्रमाह| ता कहं ते अणुभावे आहितेति वदेजा ?, तत्थ खलु इमाओ दो पडिवत्तीओ पण्णत्ताओ,तत्थेगे एवमाकसुता चंदिमसूरिया णं णो जीवा अजीवा णो घणा झुसिरा णो बादरबोंदिधरा कलेवरा नथि णं तेसिं उहाणेति वा कम्मेति वा बलेति वा विरिएति वा पुरिसकारपरक्कमेति वातेणो विज लवंति णो असणि लवंति णो थणितं लवंति, अहे य णं बादरे वाउकाए संमुच्छति अहे य णं बादरे वाउकाए समुच्छित्ता विजुपि । लवंति असणिपि लवंति थणितंपि लवंति एगे एवमाहंसु, एगे पुण एवमाहंसु, ता चंदिमसूरियाणं जीवा णो। अजीवा घणा णो झुसिरा बादरदिधरा नो कलेवरा अत्थि णं तेसिं उट्ठाणेति वा ते विखंपि लवंति ३॥ ॥२८५॥ Jain Education Interna l For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606