Book Title: Suryapragnptisutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 574
________________ सूर्यप्रज्ञ- प्तिवृत्तिः (मल०) ॥२८२॥ देव व्याचष्टे-'मन्दातपलेश्याः' मन्दा-अनत्युष्णस्वभावा आतपरूपा लेश्या-रश्मिसङ्घातो येषां ते तथा, पुनः कथंभूता-४|१९ प्राभृते चन्द्रादित्या इत्याह-चित्रान्तरलेश्याः चित्रमन्तरं-अन्तरालं लेश्या च येषां ते तथा, भावार्थश्चास्य पदस्य प्रागेवोपद- पुष्करोदाद र्शितः, ते इत्थंभूताश्चन्द्रादित्याः परस्परमवगाढाभिलेश्याभिः, तथाहि-चन्द्रमसां सूर्याणां च प्रत्येकं लेश्या योजनशत-IAः सू१०१ सहस्रप्रमाणविस्ताराश्चन्द्रसूर्याणां च सूचीपतया व्यवस्थितानां परस्परमन्तरं पञ्चाशत् योजनसहस्राणि ततश्चन्द्रप्रभासम्मिश्राः सूर्यप्रभाः सूर्यप्रभासम्मिश्राश्चन्द्रप्रभाः, इत्थं परस्परमवगाढाभिर्लेश्याभिः कूटानीव-पर्वतोपरिव्यवस्थितशिखराणीव स्थानस्थिताः-सदैव एकत्र स्थाने स्थिताः तान् प्रदेशान्-स्वस्वप्रत्यासन्नान उद्योतयन्ति अवभासयन्ति ताप-IPT यन्ति प्रकाशयन्ति, 'ता तेसि णं देवाणं जाहे इंदे चयईत्यादि प्राग्वद् व्याख्येयं । ता पुक्खरवरं णं दीवं पुक्खरोदे णामं समुद्दे वट्टे वलयाकारसंठाणसंठिते सबजाव चिट्ठति, ता पुक्खरोदे णं समुद्दे कि समचक्कवालसंठिते जाव णो विसमचक्वालसंठिते, ता पुक्खरोदे णं समुद्दे केवतियं चकवालविक्खंभेणं केवइयं परिक्खेवेणं आहितेति वदेजा?, ता संखेज्जाई जोयणसहस्साई आयामविक्खंभेणं संखेजाई जोयणसहस्साई परिक्खेवेणं आहितेति वदेजा, ता पुक्खरवरोदे णं समुद्दे केवतिया चंदा पभासेंसु वा ३ पुच्छा तहेब, तहेव ता पुक्खरोदे णं समुद्दे संखेजा चंदा पभासेंसु वा ३ जाव संखेजाओ तारागण-IPIRam कोडाकोडीओ सोभ सोभेसु वा ३ । एतेणं अभिलावेणं वरुणवरे दीवे वरुणोदे समुद्दे ४ खीरवरे दीवे खीरवरे समुद्दे ५ घतवरे दीवे घतोदे समुद्दे ६ खोतवरे दीवे खोतोदे समुद्दे ७ णंदिस्सरवरे दीवे गंदिस्सवरे 4 95-45-495% dain Education Internation For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606