Book Title: Suryapragnptisutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 572
________________ सूर्यप्रज्ञ- प्तिवृत्तिः (मल०) ख ॥२८॥ ॐॐॐॐॐॐॐॐॐॐ त्यादि, अन्तर्मनुष्यक्षेत्रस्य ये चन्द्रसूर्यग्रहगणनक्षत्रतारारूपा देवास्ते किं ऊोपपन्नाः-सौधर्मादिभ्यो द्वादशभ्यः कल्पेभ्य १९प्राभृते ऊर्ध्वमुपपन्ना ऊोपपन्नाः कल्पेषु-सौधर्मादिषु उपपन्नाः कल्पोपपन्नाः विमानेषु-सामान्येषूपपन्ना विमानोपपन्नाः चारो- चन्द्रवृद्ध्या मण्डलगत्या परिभ्रमणं तमुपपन्ना-आश्रिताश्चारोपपन्नाः चारस्य-यथोक्तरूपस्य स्थितिः-अभावो येषां ते चारस्थितिका दिचन्द्रा अपगतचारा इत्यर्थः, गतौ रतिः-आसक्तिः प्रीतिर्येषां ते गतिरतिकाः, एतेन गतौ रतिमात्रमुक्त, सम्पति साक्षाद् गतिं दीनामूळ प्रश्नयति-गतिसमापन्ना' गतियुक्ताः, एवं प्रश्ने कृते भगवानाह-'ता ते णं देवा' इत्यादि, ता इति पूर्ववत् ते चन्द्रा त्पन्नत्वादि सू१०० दयो देवा नोोपपन्नाः नापि कल्पोपपन्नाः किन्तु विमानोपपन्नाः चारोपपन्नाः-चारसहिता नो चारस्थितिकाः, तथा स्वभावतोऽपि गतिरतिकाः साक्षाद् गतियुक्ताश्च, ऊर्ध्वमुखीकृतकलम्बुकापुष्पसंस्थानसंस्थितैर्योजनसाहनिकैः-अनेकयोजनसहन प्रमाणैस्तापक्षेत्रैः साहनिकाभिः-अनेकसहस्रसङ्ग्याभिर्वाह्याभिः पर्षद्भिः, अत्र बहुवचनं व्यक्त्यपेक्षया, वैकुर्विकाभिःविकुर्वितनानारूपधारिणीभिः, महता रवेणेति योगः अहतानि-अक्षतानि अनघानीत्यर्थः यानि नाट्यानि गीतानि वादि-12 त्राणि च याश्च तन्यो-वीणा ये च तलताला-हस्तताला यानि च त्रुटितानि-शेषाणि तूर्याणि ये च घना-घनाकारा ध्वनिसाधात् पटुप्रवादिता-निपुणपुरुषप्रवादिता मृदङ्गास्तेषां रखेण तथा स्वभावतो गतिरतिकैर्वाह्यपर्षदन्तर्गतैर्देवैवेगेन गच्छत्सु विमानेषु उत्कृष्टितः-उत्कर्षवशेन ये मुच्यन्ते सिंहनादा यश्च क्रियते वोलो, बोलो नाम मुखे हस्तं दत्त्वा२८२ महता शब्देन पूकरणं, यश्च कलकलो-व्याकुलः शब्दसमूहस्तद्रवेण, मेरुमिति योगः, किंविशिष्टमित्याह-अच्छं-अतीव स्वच्छमतिनिर्मलजाम्बूनदरत्नबहुलत्वात् पर्वतराज-पर्वतेन्द्र प्रदक्षिणावर्त्तमण्डलचारं यथा भवति तथा मेरुमनुलक्षी 484+ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606