________________
१९प्राभृते चन्द्रवृख्या |दि चन्द्रादीनामूचे | पन्नत्व दि
छावहिसहस्साइं णव चेव सताई पंचसतराई । एगससीपरिवारो तारागणकोडिकोडीणं ॥ ४० ॥ अंतो प्तिवृत्तिः । मणुस्सखेत्ते जे चंदिमसूरिया गहगणणक्खत्तताराख्वा ते णं देवा. किं उहोववगा कप्पोववण्णगा (मल०) विमाणोववण्णगा चारोववण्णगा चारद्वितीया गतिरतिया गतिसमावण्णगा?, ता ते णं देवा णो उड्डोवव
पणगा नो कप्पोचवण्णगा विमाणोववण्णगा चारोववण्णगा नो चारठितीया गइरइया गतिसमावण्णगा ॥२७८॥
उहामुहकलंचुअपुप्फसंठाणसंठितेहिं जोअणसाहस्सिएहि तावक्खेत्तेहिं साहस्सिएहिं बाहिराहि य वेउन्वियाहिं परिसाहिं महताहतणट्टगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं महता उक्कटिसीहणादकलकलरवेणं अच्छं पवतरायं पदाहिणावत्तमंडलचारं मेरे अणुपरियट्टति, ता तेसि णं देवाणं जाधे इंदे चयति से कथमिदाणिं पकरेंति ?, ता चत्तारि पंच सामाणियदेवा तं ठाणं उवसंपजित्ताणं विहरंति जाव | अण्णे इत्थ इंदे उववण्णे भवति, ता इंदठाणे णं केवइएणं कालेणं विरहियं पन्नत्तं ?, ता जहपणेण इक्कं समयं उक्कोसेणं छम्मासे, ता बहिता णं माणुस्सखेत्तस्स जे चंदिमसूरियगह जाव तारारूवा ते णं देवा किं उड्डोववण्णगा कप्पोववण्णगा विमाणोववण्णगा चारद्वितीया गतिरतीया गतिसमावण्णगा?, ता ते गं णो उड्डोववण्णगा नो कप्पोचवण्णगा विमाणोचवण्णगा णो चारोववण्णगा चारठितीया नो गइरइया णो गतिसमावण्णगा पक्किगसंठाणसंठितेहिं जोयणसयसाहस्सिएहिं तावक्खेत्तेहिं सयसाहस्सियाहिं बाहिराहिं वेउवियाहिं परिसाहिं महताहतनदृगीयवाइयजावरवेणं दिवाई भोगभोगाई भुंजमाणे विहरति,
॥२७८॥
Jain Education Internatio
For Personal & Private Use Only
www.jainelibrary.org