________________
किण्हं राहविमाणं णिचं चंदेण होइ अविरहितं । चतुरंगुलमसंपत्तं हिचा चंदस्स तं चरति ॥ २५ ॥ बावहिर २ दिवसे २ तु सुक्कपक्खस्स । जं परिवड्डति चंदो खवेइ तं चेव कालेणं ॥ २६ ॥ पण्णरसइभागेण य चंदं पण्णरसमेव तं वरति । पण्णरसतिभागेण य पुणोवि तं चेव वकमति ॥ २७॥ एवं वड्डति चंदो परिहाणी एव होइ चंदस्स । कालो वा जुण्हो वा एवऽणुभावेण चंदस्स ॥ २८ ॥ अंतो मणुस्सखेत्ते हवंति चारोवगा तु उववण्णा । पंचविहा जोतिसिया चंदा सूरा गहगणा य॥२९॥ तेण परंजे सेसा चंदादिचगहतारणक्खत्ता । णत्थि गती णवि चारो अवहिता ते मुणेयवा ॥ ३० ॥ एवं जंबुद्दीवे दुगुणा लवणे चउग्गुणा हुंति। लावणगा य तिगुणिता ससिसूरा धायइसंडे ॥ ३१॥ दो चंदा इह दीवे चत्तारि य सायरे लवणतोए।
धायइसंडे दीवे वारस चंदा य सूरा य ॥ ३२ ॥ धातइसंडप्पभितिसु उद्दिट्टा तिगुणिता भवे चंदा । आदिमल्लचंदसहिता अणंतराणंतरे खेत्ते ॥ ३३ ॥ रिक्खग्गहतारग्गं दीवसमुद्दे जहिच्छसी गाउं । तस्ससीहिं
तग्गुणितं रिक्खग्गहतारगग्गं तु ॥३४॥ बहिता तु माणुसनगरस चंदसूराणऽवद्विता जोण्हा। चंदा अभीयीजुत्ता सूरा पुण हुँति पुस्सेहिं ॥ ३५ ॥ चंदातो सूरस्स य सूरा चंदस्स अंतरं होइ । पण्णाससहस्साई तु जोयणाणं अणूणाई ॥३६ ॥ सूरस्स य २ ससिणो २ य अंतरं होइ । बाहिं तु माणुसनगस्स जोयणाणं सतसहस्सं ॥ ३७ ॥ सूरंतरिया चंदा चंदंतरिया य दियरा दित्ता । चित्तंतरलेसागा सुहलेसा मंदलेसा य ॥३८॥ अट्टासीतिं च गहा अट्ठावीसं च हुंति नक्खत्ता । एगससीपरिवारो एत्तो ताराण वोच्छामि ॥३९॥
Jain Education International
For Personal &Private Use Only
www.jainelibrary.org