________________
४सू १००
सूर्यप्रज्ञ- 18| यथा-न प्रव्राजनादिषु शुभतिथिनक्षत्रादिनिरीक्षणं कर्त्तव्यं, न खलु भगवान जगत्स्वामी प्रव्राजनायोपस्थितेषु शुभ- यथा--
प्राभते तिवृत्तिः (मल०) दितिथ्यादिनिरीक्षणं कृतवानिति ते अपास्ता द्रष्टव्याः। 'तेसिमित्यादि, तेषां-सूर्यचन्द्रमसां सर्ववाह्यात् मण्डलादभ्यन्तरं चन्द्रसूर्या
प्रविशतां तापक्षेत्रं प्रतिदिवस क्रमेण नियमादायामतो वर्द्धते, येन च क्रमेण परिवर्द्धते तेनैव क्रमेण सर्वाभ्यतरान्म- दिपरिमाणं ॥२७७॥ ण्डलाद् वहिः निष्क्रमतां परिहीयते, तथाहि-सर्वबाह्ये मण्डले चारं चरतां सूर्याचन्द्रमसां प्रत्येकं जम्बूद्वीपचक्रवा
लस्य दशधाप्रविभक्तस्य द्वौ द्वौ भागौ तापक्षेत्र, ततः सूर्यस्याभ्यन्तरं प्रविशतः प्रतिमण्डलं षष्ट्यधिकषत्रिंशच्छतप्रविभक्तस्य द्वौ द्वौ भागौ तापक्षेत्रस्य वर्द्धते, चन्द्रमसस्तु मण्डलेषु प्रत्येकं पौर्णमासीसम्भवे क्रमेण प्रतिमण्डलं पड्विंशतिः पडूविंशतिर्भागाः सप्तविंशतितमस्य च एकः सप्तभाग इति वर्द्धते, एवं च क्रमेण प्रतिमण्डलमभिवृद्धौ यदा सर्वाभ्यन्तरे मण्डले चारं चरतः तदा प्रत्येकं जम्बूद्वीपचक्रवालस्य त्रयः परिपूर्णा दशभागास्तापक्षेत्रं, ततः पुनरपि सर्वाभ्यन्तरा-14
मण्डलादहिनिष्क्रमणे सूर्यस्य प्रतिमण्डलं षट्यधिकषट्त्रिंशच्छतप्रविभक्तस्य जम्बूद्वीपचक्रवालस्य द्वौ द्वौ भागौ परि|हीयेते, चन्द्रमसस्तु मण्डलेषु प्रत्येक पौर्णमासीसम्भवे क्रमेण प्रतिमण्डलं पइविंशतिर्भागाः सप्तविंशतितमस्य च भाग|स्य एकः सप्तभाग इति । 'तेसिमित्यादि, तेषां चन्द्रसूर्यादीनां तापक्षेत्रपथाः कलम्बुकापुष्पसंस्थिता-नालिकापुष्पाकारा
भवन्ति, एतदेव व्याचष्टे-अन्तः-मेरुदिशि सङ्कचिता, बहिः-लवणदिशि विस्तृता, एतच्च प्रागेव चतुर्थे प्राभृते भावित-12 मिति न भूयो भाव्यते ॥ सम्प्रति चन्द्रमसमधिकृत्य गौतमः प्रश्नयति
X॥२७७॥ केणं वद्दति चंदो ? परिहाणी केण हंति चंदस्स।कालो वा जोण्हो वा केणऽणुभावेण चंदस्स? ॥ २४ ॥
5-09190 5
Jain Education Internation
For personal & Private Use Only
www.jainelibrary.org