Book Title: Suryapragnptisutram
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
सूयमज्ञ
निवृत्तिः (मल०)
॥२७॥
त्ताणं महग्गहाणं च । चारविसेसेण भवे सुहदुक्खविधी मणुस्साणं ॥ २१॥ तेसिं पविसंताणं तावक्खेत्तं तु १९प्राभृते वडते णिययं । तेणेव कमेण पुणो परिहायति निक्खमंताणं ॥ २२॥ तेसिं कलंबुयापुप्फसंठिता हुंति ताव- चन्द्रसूर्याखेत्तपहा । अंतो य संकुडा बाहि वित्थडा चंदसूराणं ॥ २३ ॥
दिपरिमाणं 'ता कइ ण'मित्यादि, ता इति पूर्ववत्, कति-किंप्रमाणा णमिति वाक्यालङ्कारे चन्द्रसूर्याः सर्वलोकेऽवभासन्ते-अव
सू १०० भासमाना उद्योतयन्तः तापयन्तः-प्रकाशयन्तः प्रभासयन्त आख्याता इति वदेत् !, एवमुक्ते भगवानेतद्विषये यावत्यः प्रतिपत्तयः तावतीरुपदर्शयति-तत्थे'त्यादि, तत्र-सर्वलोकविषय चन्द्रसूर्यास्तित्वविषये खल्विमाः-वक्ष्यमाणवरूपा
द्वादश प्रतिपत्तयः-परतीर्थिकाभ्युपगमरूपा प्रज्ञप्ताः, तत्र-तेषां द्वादशानां परतीथिकानां मध्ये एके परतीर्थिका एव&ामाहुः, ता इति-तेषां परतीथिकानां प्रथम स्वशिष्यं प्रत्यनेकवक्तव्यतोपक्रमे क्रमोपदर्शनार्थः, एकश्चन्द्रः एकः सूर्यः | सर्वलोकमवभासयति, अवभासयन् उद्योतयन् तापयन् प्रभासयन् आख्यात इति वदेत् , अत्रैवोपसंहारमाह-'एगे
एवमाहेसु' १, एके पुनरेवमाहुः-त्रयश्चन्द्राः त्रयः सूर्याः सर्वलोकमवभासयन्तः आख्याता इति वदेत् , उपसंहारवाक्यं | &एगे एवमासु' २, एके पुनरेवमाहुरर्द्धचतुर्थाश्चन्द्रा अर्द्धचतुर्थाः सूर्याः सर्वलोकमवभासयन्त आख्याता इति वदेत ,*
अत्राप्युपसंहारः 'एगे एवमाहंसु' ३, 'एव'मित्यादि एवं-उक्तेन प्रकारेण एतेनानन्तरोदितेनाभिलापेन तृतीयप्राभृतप्राभृतोक्तप्रकारेण द्वादशप्रतिपत्तिविषयं सकलमपि सूत्र नेतव्यं, तच्चैवम्-'सत्त चंदा सत्त सूरा' इति, एगे पुण एवमाहंसु
1 ॥२७॥ &ता सत्त चंदा सत्त सूरा सबलोयं ओभासंति ४ आहियत्ति वएजा, एगे एवमाहंसु ४, एगे पुण एवमाहंसु-ता दस चंदा
Jain Education Internation1
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606