Book Title: Suryapragnptisutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 560
________________ सूर्यज्ञशिवृत्तिः (०) ॥ २७५॥ Jain Education International चरन् वर्त्तते तत्सम श्रेणिव्यवस्थितौ द्वौ दक्षिणभागे सूर्यो लवणसमुद्रे षट् धातकीखण्डे एकविंशतिः कालोदे षटूत्रिंशत् अभ्यन्तरपुष्करार्द्धं इत्यस्यां सूर्यपङ्क पट्षष्टिः सूर्याः, योऽपि च मेरोरुत्तरभागे व्यवस्थितः सूर्यश्चारं चरन् वर्त्तते अस्यापि मा व्यवस्थितौ द्वावुत्तरभागे सूर्यौ लवणसमुद्रे घातकीखण्डे पट् एकविंशतिः कालोदे पटूत्रिंशदभ्यन्तरपुष्करार्द्ध | इत्यस्यामपि पङ्कौ सर्वसङ्ख्यया पट्षष्टिः सूर्याः, तथा मेरोः किल पूर्वभागे चारं चरन् वर्त्तते चन्द्रमाः तत्समश्रेणिव्यवस्थितौ द्वौ पूर्वभाग एव चन्द्रमसौ लवणसमुद्रे षट् धातकीखण्डे एकविंशतिः कालोदे षटूत्रिंशदभ्यन्तरपुष्करार्द्ध इत्यस्यां चन्द्रपङ्कौ सर्वसङ्ख्यया पट्षष्टिश्चन्द्रमसः, एवं यो मेरोरपरभागे चन्द्रमास्तन्मूलायामपि पङ्क्तौ पट्षष्टिश्चन्द्रमसो वेदितव्याः । 'छावट्ठी' इत्यादि, नक्षत्राणां मनुष्यलोके सर्वसङ्ख्यया पङ्कयो भवन्ति षट्पञ्चाशत् एकैका च पङ्क्तिर्भवति पट्षष्टिःपट्षष्टिनक्षत्रप्रमाणा इत्यर्थः तथाहि-अस्मिन् किल जम्बूद्वीपे दक्षिणतोऽर्द्धभागे एकस्य शशिनः परिवारभूतानि अभि| जिदादीन्यष्टाविंशतिर्नक्षत्राणि क्रमेण व्यवस्थितानि चारं चरन्ति उत्तरतोऽर्द्धभागे द्वितीयस्य शशिनः परिवारभूतानि | अष्टाविंशतिसङ्ख्या कान्यभिजिदादीन्येव नक्षत्राणि क्रमेण व्यवस्थितानि, तत्र दक्षिणतोऽर्द्धभागे यदभिजिन्नक्षत्रं तत्स| मश्रेणिव्यवस्थिते द्वे अभिजिन्नक्षत्रे लवणसमुद्रे षट् धातकीखण्डे एकविंशतिः कालोदे पटूत्रिंशदभ्यन्तरपुष्करार्द्ध इति | सर्वसङ्ख्यया पट्षष्टिरभिजिन्नक्षत्राणि पङ्क्त्या व्यवस्थितानि, एवं श्रवणादीन्यपि दक्षिणतोऽर्द्धभागे पङ्क्त्या व्यवस्थितानि । | पपष्टसङ्ख्याकानि भावनीयानि, उत्तरतोऽप्यर्द्धभागे यदभिजिन्नक्षत्रं तत्सम श्रेणिव्यवस्थिते उत्तरभागे एवं द्वे अभिजिनक्षत्रे लवणसमुद्रे पटू धातकीखण्डे एकविंशतिः कालोदे पटूत्रिंशत् पुष्करार्द्ध, एवं श्रवणादिपतयोऽपि प्रत्येकं षट् " For Personal & Private Use Only १९ प्राभूते चन्द्रसूर्यादिपरिमाणं सू १०० ॥२७५॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606