________________
सूयमज्ञ
निवृत्तिः (मल०)
॥२७॥
त्ताणं महग्गहाणं च । चारविसेसेण भवे सुहदुक्खविधी मणुस्साणं ॥ २१॥ तेसिं पविसंताणं तावक्खेत्तं तु १९प्राभृते वडते णिययं । तेणेव कमेण पुणो परिहायति निक्खमंताणं ॥ २२॥ तेसिं कलंबुयापुप्फसंठिता हुंति ताव- चन्द्रसूर्याखेत्तपहा । अंतो य संकुडा बाहि वित्थडा चंदसूराणं ॥ २३ ॥
दिपरिमाणं 'ता कइ ण'मित्यादि, ता इति पूर्ववत्, कति-किंप्रमाणा णमिति वाक्यालङ्कारे चन्द्रसूर्याः सर्वलोकेऽवभासन्ते-अव
सू १०० भासमाना उद्योतयन्तः तापयन्तः-प्रकाशयन्तः प्रभासयन्त आख्याता इति वदेत् !, एवमुक्ते भगवानेतद्विषये यावत्यः प्रतिपत्तयः तावतीरुपदर्शयति-तत्थे'त्यादि, तत्र-सर्वलोकविषय चन्द्रसूर्यास्तित्वविषये खल्विमाः-वक्ष्यमाणवरूपा
द्वादश प्रतिपत्तयः-परतीर्थिकाभ्युपगमरूपा प्रज्ञप्ताः, तत्र-तेषां द्वादशानां परतीथिकानां मध्ये एके परतीर्थिका एव&ामाहुः, ता इति-तेषां परतीथिकानां प्रथम स्वशिष्यं प्रत्यनेकवक्तव्यतोपक्रमे क्रमोपदर्शनार्थः, एकश्चन्द्रः एकः सूर्यः | सर्वलोकमवभासयति, अवभासयन् उद्योतयन् तापयन् प्रभासयन् आख्यात इति वदेत् , अत्रैवोपसंहारमाह-'एगे
एवमाहेसु' १, एके पुनरेवमाहुः-त्रयश्चन्द्राः त्रयः सूर्याः सर्वलोकमवभासयन्तः आख्याता इति वदेत् , उपसंहारवाक्यं | &एगे एवमासु' २, एके पुनरेवमाहुरर्द्धचतुर्थाश्चन्द्रा अर्द्धचतुर्थाः सूर्याः सर्वलोकमवभासयन्त आख्याता इति वदेत ,*
अत्राप्युपसंहारः 'एगे एवमाहंसु' ३, 'एव'मित्यादि एवं-उक्तेन प्रकारेण एतेनानन्तरोदितेनाभिलापेन तृतीयप्राभृतप्राभृतोक्तप्रकारेण द्वादशप्रतिपत्तिविषयं सकलमपि सूत्र नेतव्यं, तच्चैवम्-'सत्त चंदा सत्त सूरा' इति, एगे पुण एवमाहंसु
1 ॥२७॥ &ता सत्त चंदा सत्त सूरा सबलोयं ओभासंति ४ आहियत्ति वएजा, एगे एवमाहंसु ४, एगे पुण एवमाहंसु-ता दस चंदा
Jain Education Internation1
For Personal & Private Use Only
www.jainelibrary.org