________________
Jain Education International
कोडीणं ॥ ५ ॥ बत्तीसं चंदसतं बत्तीसं चैव सूरियाण सतं । सयलं माणुसलोअं चरंति एते पभासेंता ॥ ६ ॥ एक्कारस य सहस्सा छप्पिय सोला महग्गहाणं तु । छच्च सता छण्णउया णक्खत्ता तिष्णि य सहस्सा ॥ ७ ॥ अट्ठासी चत्ताई सतसहस्साई मणुयलोगंमि । सत्त य सता अणूणा तारागणकोडिकोडीणं ॥ ८ ॥ | एसो तारापिंडो सङ्घसमासेण मणुयलोयंमि । बहिता पुण ताराओ जिणेहिं भणिया असंखेज्जाओ ॥ ९ ॥ एवतियं तारग्गं जं भणियं माणुसंमि लोगंमि । चारं कलंबुया पुप्फसंठितं जोतिसं चरति ॥ १० ॥ रविससिगहणक्खत्ता एवतिया आहिता मणुयलोए । जेसिं णामागोत्तं न पागता पण्णवेर्हति ॥ ११ ॥ छावट्ठि पिडगाई चंदादिचाण मणुलोयंमि | दो चंदा दो सूराय हुंति एक्केकए पिडए ॥ १२ ॥ छावट्ठि पिडगाई णक्खत्ताणं तु | मणुयलोयंमि । छप्पण्णं णक्खत्ता हुंति एक्क्कए पिडए ॥ १३ ॥ छावट्ठि पिडगाई महागहाणं तु मणुयलोयंमि । छावत्तरं गहसतं होइ एक्केक्कए पिडए ॥ १४ ॥ चत्तारि य पंतीओ चंदाइच्चाण मणुयलोयम्मि । छावहिं २ च होइ एकिक्किया पन्ती ॥ १५ ॥ छप्पन्नं पंतीओ णक्खत्ताणं तु मणुयलोयंमि । छावहिं २ हवंति एक्केक्किया पंती ॥ १६ ॥ छावत्तरं गहाणं पंतिसयं हवति मणुयलोयंमि । छावट्ठि २ हवइ य एकेक्किया पंती ॥ १७ ॥ | ते मेरुयणुचरंता पदाहिणावत्तमंडला सधे । अणवद्विपजोगेहिं चंदा सूरा गहगणा य ॥ १८ ॥ णक्खत्ततारगाणं अवहिता मंडला मुणेयवा । तेऽविय पदाहिणावत्तमेव मेरुं अणुचरंति ॥ १९ ॥ रयणिकरदिणकराणं उद्धं च अहे व संकमो नत्थि । मंडल संकमणं पुण सभंतरवाहिरं तिरिए ॥ २० ॥ स्यणिकरणिकरणं णक्ख
For Personal & Private Use Only
www.jainelibrary.org