SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ क1454 सूर्यप्रज्ञ- परिक्खेवेणं आहितेति वदेजा, ता अन्भितरपुक्खरद्धे णं केवतिया चंदा पभासेंसु वा ३ केवतिया सूरा १९ प्राभूते प्तिवृत्तिः तर्विसु वा ३ पुच्छा, बावतरं चंदा पभासिंसु वा ३ बावतरं सूरिया तवइंसु वा३ दोणि सोला णक्खत्त- चन्द्रसूर्या(मल०) सहस्सा जोभं जोएंसु वाञ्छ महग्गहसहस्सा तिन्नि य बत्तीसा चारं चरेंसु वाईअडतालीससतसहस्सा बावीसं दिपरिमाणं |च सहस्सा दोण्णि य सतातारागण कोडिकोडीणं सोभं सोभिंसु वा ३। ता समयक्खेत्ते णं केवतियं आयाम |सू १०० ॥२७॥AN विक्रखंभेण केवइयं परिक्खेवेणं आहितेति वदेजा,ता पणतालीसं जोयणसतसहस्साई आयामविक्खंभेणं एका जोयणकोडी बायालीसं च सतसहस्साइंदोणि य अउणापण्णे जोयणसते परिक्खेवेणं आहितेति वदेजा, ता समयक्खेत्तेणं केवतिया चंदा पभासेंसुवापुच्छा तधेव, ता यत्तीसं चंदसतं पभासेंसु वाइयत्तीसं सूरियाण सतं तवइंसु वा ३ तिषिण सहस्सा छच्च छण्णउता णक्खत्तसता जोयं जोएंसु वा ३ एकारस सहस्सा उच्च सोलस महग्गहसता चारं चरिंसु वा ३ अट्ठासीति सतसहस्साई चत्तालीसं च सहस्सा सत्त य सया तारागणकोडीकोडीणं सोमं सोभिंसु वा ३ । अद्वैव सतसहस्सा अम्भितरपुक्खरस्स विक्खंभो। पणतालसय-18 सहस्सा माणुसखेत्तस्स विक्खंभो ॥१॥ कोडी यातालीसं सहस्स दुसया य अउणपण्णासा। माणुसखेतपरिरओ एमेव य पुक्खरद्धस्स ॥२॥ यावत्तरिं च चंदा बावत्तरिमेव दिण्णकरा दित्ता। पुक्खरवरदीव | ॥२७॥ चरंति एते पभासेंता ॥३॥ तिणि सता छत्तीसा छच्च सहस्सा महग्गहाणं तु । णक्खत्ताणं तु भवे सोलाई दुवे सहस्साई ॥४॥ अडयालसयसहस्सा बावीसं खलु भवे सहस्साई। दो त सय पुक्खरहे तारागणकोडि For Personal & Private Use Only dan Education International www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy