SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ Jain Education Internatio चक्कवालविकखंभेणं एगा जोयणकोडी बाणउतिं च सतसहस्साई अउणावन्नं च सहस्साइं अट्ठचरणउते जोअणसते परिक्खेवेणं आहितेति वदेज्जा, ता पुत्रखरवरे णं दीवे केवतिया चंदा पभासेंसु वा ३ पुच्छा तधेव ता चोतालचंदसदं पभासेंसु वा ३ चोत्तालं सूरियाणं सतं तवहंसु वा ३ चत्तारि सहस्साई बत्तीसं च नक्खत्ता जोअं जोएंसु वाश्वारस सहस्साई छच्च बावतरा महग्गहसता चारं चरिंसु वा ३ छण्णउतिसयसहस्साइं चोयालीसं सहस्साइं चत्तारिय सयाई तारागणकोडिकोडीणं सोभं सोभैंसु वा ३ 'कोडी बाणउती खलु अउणाणउतिं भवे सहस्साई । अट्ठसता चउणउता य परिरओ पोक्खरवरस्स ॥ १ ॥ चोत्तालं | चंदसतं चत्तालं चैव सूरियाण सतं । पोक्खरवर दीवम्मिच चरंति एते पभासंता ॥ २ ॥ चत्तारि सहस्साई छत्तीसं चेव हुंति णक्खत्ता । छच्च सता बावत्तर महग्गहा बारह सहस्सा || ३ || छण्णउति सयसहस्सा चोत्तालीसं खलु भवे सहस्साई । चत्तारि य सता खलु तारागणकोडिकोडीणं ॥ ४ ॥ ता पुक्खरबरस्स णं दीवस्स बहुमज्झदेसभाए माणुसुत्तरे णामं पचए वलयाकारसंठाणसंठिते जेणं पुक्खरवरं दीवं दुधा विभयमाणे २ चिट्ठति, तंजहा - अभितरपुक्खरद्धं च बाहिरपुक्खरद्धं च ता अभितरपुक्खरद्धे णं किं समचक्कवालसंठिए विसमचकवालसंठिए ?, ता समचक्कवालसंढिए णो विसमचक्कवालसंठिते, ता. अभितरपुक्खरद्धे णं केवतियं चक्कवालविक्खंभेणं केवतियं परिक्खेवेणं आहितेति वदेवा ?, ता अट्ठ जोयणसतसहस्साई चक्क - वालविक्खंभेणं एक्का जोयणकोडी बायालीसं च सयसहस्साई तीसं च सहस्साइं दो अउणापणे जोयणसते For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy