Book Title: Sulabh Charitrani Part 02
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
१७२
सुलभचरित्राणि-२ निर्वाणमार्गसञ्चारचरणस्खलशृङ्खला । हृच्छल्यं श्रीः सतां भोगफलकर्मचिरस्थिरा ॥१६॥ अन्वयः- निर्वाण-मार्ग-संचार-चरण-स्खल-शृङ्खला,
भोगफलकर्मचिर स्थिरा श्रीः सतां हत् शल्यं (इव भवति)॥१६॥ मदयेन्मदिरेव श्रीर्यदि सा याति यातु तत् । विवेक एक एव त्वां मा मुञ्चन्मदमर्दनः ॥१७॥ अन्वयः- श्री: मदिरा इव मदयेत्, सा याति, तत् यातु, मदमर्दनः
एकः विवेकः एव त्वां मा अमुञ्चत् ॥१७॥ पात्रदानं फलं लक्ष्म्यास्तद् गृहीतं बहु त्वया । फलं संप्रति दौःस्थ्यस्य तव ग्राह्यं ततोऽधिकम् ॥१८॥ अन्वयः- लक्ष्म्याः फलं पात्रदानं तत्, त्वया बहु गृहीतं,
संप्रति ततः अधिकं दौस्थ्यस्य फलं तव ग्राह्यम् ॥१८॥ मुक्तिमार्गावृतिर्लक्ष्मी र्भाग्यैस्ते भङ्गमेति चेत् । तत्कि हर्षपदे नाथ ! दुःखं भजसि निर्भरम् ॥१९॥ अन्वयः- (हे) नाथ ! मुक्तिमार्ग-आवृतिः लक्ष्मीः ते भाग्यैः चेत्
भङ्गा एति तत् निर्भरं हर्ष-पदे दुःखं किं भजसि ? ॥१९॥ गमिष्यति कथं वा श्रीर्दासेरी दशमेऽहनि । स्वायत्तैव सति सप्तक्षेत्र्यामद्यैव रोप्यताम् ॥२०॥ अन्वयः- दासेरी श्रीः वा दशमे अहनि कथं गमिष्यति ? स्व-आयत्ता
एव सति (सा) अद्य एव सप्तक्षेत्र्यां रोप्यताम् ॥२०॥ परिग्रहप्रमाणाख्यमङ्गीकृत्य व्रतं ततः । स्थीयते नीयते चैष कालः संतोषपोषकः ॥२१॥ १. आवृति:-आवर्तनं आवृति:- वाड समान ।

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 154