Book Title: Sramana 1996 07
Author(s): Ashok Kumar Singh
Publisher: Parshvanath Vidhyashram Varanasi

View full book text
Previous | Next

Page 75
________________ श्रमण/जुलाई-सितम्बर/१९९६ : ७३ Kāüņa māsakappar, tattheva thiyāṇatite naggasire/ Sālambaņa chammāsio tu jetthoggaho hosti // Besides, its three parallels in Ni-Sū Bhā(3156)// Sthānāmga vștti (5/2) and Pravacana Sārddhāra 775 are seen. Daśā. Ni. 78 Dagaghatta tinni satta va uduvāsāsu na haņasti taṁ khettas Cauratthāti haņaṁti jamghaddhe kovi u pareņaṁ// Ni-su-Bha 3165 Dagaghattatinņi satta va, uduvāsāsu na hanaṁti te khettany/ Cauratthāti hanaṁti jamghadhhekko vi tu pareşanı// Daśā. Ni. 89. Bhäsaņe sampāimavaho duņņeo nehaсheo taiyāel Iriyacariyāsu dosuvi apehaapamajjane pāņā //89/1 Ni-Sû Bhā 3178 Bhāsane sampātivaho, duņņeo nehaсhedu tatiyael Iritacarimāsu dosu ya, apeha apamajjane pāņāll Dasā. Ni. 114 Purimacarimāņa kappo mamgallam vaddhamāņa titthammi/ Tha parikahiya jiņa ganaharàitherāvali carittaṁ/ Ni. Sú. Bhā. 3203 Purimacarimāņa kappo, tu mamgalaṁ vaddhamāṇatitthammil To parikahiyā jiņaganaharā ya therāvali carittaṁ// Daśā Ni. 142 Apāsatthāe akusīlayãe akasāyaappamãe ya/ Anidāņayai sāhū saṁsāramahannavaṁ tarai// Appendix [C] Daśā Ni. 54 Thavaņãe nikkhevo chakko davvaṁ ca davvanikkhevo/ Khetta tu jammi khette kālo jahi jo ull Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116