Book Title: Sramana 1996 07
Author(s): Ashok Kumar Singh
Publisher: Parshvanath Vidhyashram Varanasi
View full book text
________________
७२ :
श्रमण/जुलाई-सितम्बर/१९९६
Bhāuya senāvati khimsaņā ya saraṇāgato jatthall Nis. Su. Bhā- 3187 Pāyasaharaṇam chettā, pacchāgaya asiyaeņa sisaṁ tu/
Bhāuyaseņāhivakhiṁ saņāhim saraņāgato jatthall Daśā Ni. 104
Vanidhūyāccaskāriya Bhattā atthasuyamaggao jāyā)
Varaga padiseha sacive, anuyattiha payāņṁ ca // Nis. Sū-Bha- 3194
Dhanadhūyamaccaņkāriya- bhattā atthasu ya maggato jāyā)
Caraṇapadiseve sacive, aṇuyattī him padāņaṁ call Daśā Nis. 131
Jatto cuo bhavão tatthe ya puņovi jaha havati jammarn/ Sā khalu paccāyāyi maņussa tericchae hoi//
Appendix (B) Daśā Ni. - 59
Kāūņa māsakappaṁ tattheva uvāgayāņa ūņā tel
Cikkhala vāsa roheņa vā vi teņa tthiyā ūņā// Nis. Sū Bhã. 3145
Kāūņa māsakappaṁ, tattheva uvāgayāņa ūņā tel
Cikkhallavāsaroheņa vā bitie tņitā nūņam// Daśā. Ni. 60
Vāsākhettālambhe addhāņādīsu pattamahigā tu/ Sāhagavāghāeņa va apaļikkamium jai vayamtill Ni. Sū, Bhā 3146 Vāsākhettālambhe, addhāņādīsu pattamahigā tu/
Sādhagavāghātņa va, appadikaamituṁ jati vayaṁti..// Daśā Ni. 69
Káūņa māsakappaṁ tattheva thiyānatie maggasīrel Sālambaņāņa chammāsito tu jatthoggaho hoti// Bt. Ka. Bhā. 4286
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116