________________
श्रमण/जुलाई-सितम्बर/१९९६
: ७३
Kāüņa māsakappar, tattheva thiyāṇatite naggasire/ Sālambaņa chammāsio tu jetthoggaho hosti // Besides, its three parallels in Ni-Sū Bhā(3156)//
Sthānāmga vștti (5/2) and Pravacana Sārddhāra 775 are seen. Daśā. Ni. 78
Dagaghatta tinni satta va uduvāsāsu na haņasti taṁ khettas Cauratthāti haņaṁti jamghaddhe kovi u pareņaṁ// Ni-su-Bha 3165 Dagaghattatinņi satta va, uduvāsāsu na hanaṁti te khettany/
Cauratthāti hanaṁti jamghadhhekko vi tu pareşanı// Daśā. Ni. 89.
Bhäsaņe sampāimavaho duņņeo nehaсheo taiyāel Iriyacariyāsu dosuvi apehaapamajjane pāņā //89/1 Ni-Sû Bhā 3178 Bhāsane sampātivaho, duņņeo nehaсhedu tatiyael
Iritacarimāsu dosu ya, apeha apamajjane pāņāll Dasā. Ni. 114
Purimacarimāņa kappo mamgallam vaddhamāņa titthammi/ Tha parikahiya jiņa ganaharàitherāvali carittaṁ/ Ni. Sú. Bhā. 3203 Purimacarimāņa kappo, tu mamgalaṁ vaddhamāṇatitthammil
To parikahiyā jiņaganaharā ya therāvali carittaṁ// Daśā Ni. 142
Apāsatthāe akusīlayãe akasāyaappamãe ya/ Anidāņayai sāhū saṁsāramahannavaṁ tarai//
Appendix [C] Daśā Ni. 54
Thavaņãe nikkhevo chakko davvaṁ ca davvanikkhevo/ Khetta tu jammi khette kālo jahi jo ull
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org