________________
68 :
STRUTTG-F4160/888€
Ni. Sū. Bhā 3140 Tḥavaņāe ņikkhevo, chakko davvaṁ ca davvaņikkhevel
Khettaṁ tu jammi khette, kāle kälo jahim jo u// Daśā Ni. 58
Uņāiritta attha vihariūņa gimhahemartel Egāham pańcāhaṁ māsaṁ ca jahā samāhiell Ni. Sū. Bhā. 3144 Ūņātirittamāse, atthavihariūņa gimha-hemaṁte/
Egāham pamcāham, māsaṁ ca jahā samāhiell Daśā Ni. 10
Nāmam thavaņā davie khettaddhā uddha ovarai vasahi/ Samjamapaggaha johe acalagananasaṁdhaņābhāvell Ācārānga Ni 175 Nāmam thavaņā davie khittaddha uddha uvarai vasahil Samjama paggaha johe ayalagaņaņa saṁdhaņā bhāvell its parellels are found in Sūtrakrtănga Niryukti (167), Ni. Sū. Bhi
6269, also, Daśā. Ni. 66
Asivāikäranehim ahavā vāsaṁ sutthu äraddham/ Ahivaddhiyammi vīsā iyaresu savisaīmāsoll Nisi. Sū. Bhā. 3152 Asiväikāranehis, ahava na văsaṁ na sutthu āraddham/ Ahivaddhiyammi visā, iyaresu savisatīmāsoll Brh-Sū. Bhã. 4283 Asivăi kāraņehim, ahavana văsam ņa suhu āraddham) Abhivaddhiyammi vīsā, iyaresu savisatimāsell
Appendix [D] Daśa Ni. 101
Selatthi thambha dāruya layā ya vaṁsi ya mimdhagomuttam/
Avalehaṇīyā kimirāga kaddama kusumbhaya haliddal/ Jain Education International For Private & Personal Use Only
www.jainelibrary.org