________________
ऽध्यायः] आचाराध्यायः स्नातकधर्मप्रकरणवर्णनम्। १२४७
चण्डालो जायते यज्ञकारणाच्छ्द्रभिक्षिता। यज्ञार्थं लब्धमददद्भासः काकोऽपि जायते ॥१२७. कुसूल कुम्भीधान्यो वा त्र्यैहिकोऽश्वस्तनोपि वा । जीवेद्वापि सिलोन्छेन श्रेयानेषां परः परः ॥१२८
___अथ स्नातकधर्मप्रकरणवर्णनम् । न स्वाध्याय विरोध्यर्थमीहेत न यतस्ततः । न विरुद्ध प्रसङ्गेन सन्तोषो च सदा भवेत् ।।१२६ राजान्तेवासियाज्येभ्यः सीदनिच्छेद्धनं क्षुधा । दम्भिहैतुकपाषण्डिावकवृत्तींश्च वर्जयेत् ।।१३० शुक्लाम्बरधरो नीचकेशश्मश्रुनखः शुचिः । न भा-दर्शनेऽश्नीयान्नैकवासा न संस्थितः ॥१३१ न संशयं प्रपद्येत नाकस्मादप्रियं वदेत् ।। नाहितं नानृतं चैव न स्तेनः स्यान्नवार्द्ध षिः ॥१३२ दाक्षायणी ब्रह्मसूत्री वेणुमान सकमण्डलुः । कुर्यात्प्रदक्षिणं देवमृद्गो विप्रवनस्पतीन् ॥१३३ न तु मेहेन्नदोच्छायावम॑गोष्ठाम्बुभस्मसु । न प्रत्यर्कामिगोसोमसन्ध्याम्बु स्त्री द्विजन्मनः ॥१३४ नेक्षेताकं न नग्नां स्त्री न च संस्पृष्टमैथुनाम् । नच मूत्रपुरीषं वा नाशुचीराहुतारकाः ॥१३५ अयं मे वज्र इत्येवं सर्वमन्त्रमुदीरयन् । वर्षत्यप्रावृतो गच्छेत् स्वप्यात् प्रत्यकशिरा न च ॥१३६ ष्ठीवनामृक्शकृन्मूत्ररेतांस्यप्सु न निक्षिपेत् । पादौ प्रतापयेन्नाग्नौ न चैनमभिलपयेत् ॥१३७