Book Title: Smruti Sandarbh Part 03
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
ऽध्यायः] श्राद्धाङ्गाग्नौकरणादिविधिनिरूपणम्। १८३३
अथाप्युदाहरन्ति ॥६५ अन्तरा प्रातराशं च सायमाशं तथैव च । सदोपवासी भवति यो न भुङ्क्ते कदाचन ॥३६ प्राणाग्निहोत्रमन्त्रांस्तु निरुद्ध भोजने जपेत् । त्रेताग्निहोत्रमन्त्रांस्तु द्रव्यालाभे यथा जपेदिति ॥३७ एवमेवाऽऽचरन्ब्रह्मभूयाय कल्पते ब्रह्मभूयाय कल्पत इति ।
इति द्वितीयपूश्ने सप्तमोऽध्यायः।
अथ द्वितीयपूश्नेष्टमोऽध्यायः । अथ श्राद्धाङ्गाग्नौकरणादि विधिनिरूपणम् । पित्र्यमायुज्यं स्वयं यशस्यं पुष्टिकर्म च ॥१ त्रिमधुत्रिणाचिकेतत्रिसुपर्णः पञ्चाग्निः षडङ्गविच्छीर्षको ज्येष्ठसामकः स्नातक इति पङ्क्तिपावनाः॥२ तदभावे रहस्यवित् ॥३ ऋचो यजूंषि सामानीति श्राद्धस्य महिमा ॥४ तस्मादेवंविदं सपिण्डमप्याशयेत् ॥५ राक्षोघ्नानि च सामानि स्वधावन्ति यजूंषि च । मवृचोऽथ पवित्राणि श्रावयेदाशयञ्छनैः ॥६ चरणवतोऽनूचानान्योनिगोत्रमन्त्रासंबन्धाञ्छुचीन्मन्त्रतस्त्र्यवरानयुजः पूर्वेद्युः पातरेव वा निमन्त्र्य सदर्भोप

Page Navigation
1 ... 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744