Book Title: Smruti Sandarbh Part 03
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
१८३२
बौधायनस्मृतिः। [ सप्तमोयथा हि तूलमैषीकम् ॥२१ यथा हि तूलमैषीकमग्नौ प्रोतं पूदीप्यते। तद्वत्सर्वाणि पापानि दह्यन्ते ह्यात्मयाजिनः ।।२२ केवलाघो भवति केवलादी मोघमन्नं विन्दत इति ॥२३ स एवमेवाहरहः सायं पातर्जुहुयात् ।।२४ अद्भिर्वा सायम् ॥२५ अथाप्युदाहरन्ति ॥२६ अग्रे भोजयेदतिथीनन्तर्वत्नीरनन्तरम् । बालवृद्धांस्तथा दीनान्व्याधितांश्च विशेषतः ॥२७ अदत्त्वा तु य एतेभ्यः पूर्व भुक्ते यथाविधि । भुज्यमानो न जानाति न स भुङ्क्ते स भुज्यते ॥२८ पितृदेवतभृत्यानां मातापित्रोर्गरोस्तथा । वाग्यतो विघसमश्नीयादेवं धर्मो विधीयत इति ॥२६ अथाप्युदाहरन्ति ॥३० अष्टौ ग्रासा मुनेर्भक्ष्याः षोडशारण्यवासिनः । द्वात्रिंशतं गृहस्थस्यापरिमितं ब्रह्मचारिणः ॥३१ आहिताग्निरनड्वांश्च ब्रह्मचारी च ते त्रयः । अश्नन्त एव सिध्यन्ति नैषां सिद्धिरनश्नतामिति ॥३२ गृहस्थो ब्रह्मचारी वा योऽनश्नस्तु तपश्चरेत् । प्राणाग्निहोत्रलोपेन अवकीर्णी भवेत्तु सः॥३३ अन्यत्र पायश्चित्तात्यायश्चित्ते तदेव विधानम् ॥३४

Page Navigation
1 ... 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744