Book Title: Smruti Sandarbh Part 03
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
ऽध्यायः] चक्षुःश्रोत्रत्वऽघाणमनोव्यतिक्रमादिषु प्रायश्चित्तम् १८६३
कृच्छातिकृच्छ्रौ चान्द्रायणमिति सर्वप्रायश्चित्तिःसर्वप्रायश्चित्तिः॥१८
इति तृतीयप्रश्ने दशमोऽध्यायः।
उक्तो वर्णधर्मश्चाऽऽश्रमधर्मश्च ॥१
अथातोऽनश्नत्पारायणविधिम् ।।२ • अथातश्चान्द्रायणस्य ॥३ अथ कूष्माण्डेजुहुयात् ॥४ अथ कर्मभिरात्मकृतैः ॥५ अथातः पवित्रातिपवित्रस्य ॥६ अथ यदि ब्रह्मचार्यबत्यमिव चरेत् ॥७ अथ वानप्रस्थद्वैविध्यम् ॥८ य(आयो एतत्वग्निवर्तनीति ॥ अथ शालीनयायावरचक्रचरधर्मकाक्षिणाम् ॥१०
(उत्तरमेतद्वर्तते-अशीत्युत्तरशतश्लोकः समाप्तोऽयं दशखण्डयुक्तः तृतीयः प्रश्नः ।)
समाप्तोऽयं तृतीयः प्रश्नः।
अथ चतुर्थः प्रश्नः।
तत्र प्रथमोऽध्यायः। अथ चक्षुःश्रोत्रत्वग्घ्राणमनोव्यतिक्रमादिषु प्रायश्चित्तम् । प्रायश्चित्तानि वक्ष्यामो नानार्थानि पृथक्पृथक् । तेषु तेषु च दोषेषु गरीयांसि लघूनि च ॥१

Page Navigation
1 ... 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744