Book Title: Smruti Sandarbh Part 03
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 737
________________ १८७२ __वौधायनस्मृतिः। [पञ्चमोनायात्रिषवर्ण पायादात्मानं क्रोधतोऽनृतात् । स्त्रीशूद्राभिभाषेत ब्रह्मचारी हविद्वतः॥४ गोविप्रपितृदेवेभ्यो नमस्कुर्यादिवा स्वपन् । जपहोमेष्टियन्त्रस्थो दिवास्यानो निशासनः॥५ . प्राजापत्यो भवेत्कृच्छ्रो दिवाराचावयाचितम् । क्रमशो वायुभक्षश्च द्वादशाहं त्र्यहं त्र्यहम् ॥६ अहरेकं तथा नक्तमज्ञातं वायुभक्षणम् । त्रिवृदेष परावृत्तो बालानां कृञ्छू उच्यते ॥७ एकैकं ग्रासमश्नीयात्पूर्वोक्तन व्यहं त्र्यहम् । वायुभक्षत्यहं चान्यदतिकृच्छ्रः स उच्यते ॥८ अम्बुभक्षस्त्र्यहानेतान्वायुभक्षस्ततः परम् । कृच्छ्रातिकृच्छ्रस्तृतीयस्तु विज्ञेयः सोऽतिपावनः ॥ व्यहं व्यहं पिबेदुष्णं पयः सर्पिः कुशोदकम् । वायुभक्षस्यहं चान्यत्तप्तकृच्छ्रः स उच्यते ॥१० गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकरात्रोपवासश्च कृच्छः सांतपनः स्मृतः॥११ गायत्र्याऽऽदाय गोमूत्रं गन्धद्वारेति गोमयम् । आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि ॥१२ शुक्रमसि ज्योतिरसीत्याज्यं देवस्य त्वेति कुशोदकम् । गोमूत्रभागस्तस्याधं शकृत्क्षीरस्य तत्त्रयम् ॥१३ द्वयं दध्नो घृतस्यैक एकश्च कुशवारिणः ! एवं सांतपनः कृच्छः श्वपाकमपि शोधयेत् ॥१४

Loading...

Page Navigation
1 ... 735 736 737 738 739 740 741 742 743 744