Book Title: Smruti Sandarbh Part 03
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 714
________________ ऽध्यायः]पचमानकापचमानकभेदेन वानप्रस्थस्यद्वैविध्यवर्णनम्१८४६ अथ तृतीयप्रश्ने तृतीयोऽध्यायः। पचमानकापचमानकभेदेन वानप्रस्थस्य द्वैविध्यवर्णनम्। . अथ वानप्रस्थद्वैविध्यम् ॥१ पचमानका अपचमानकाश्चेति ॥२ तत्र पचमानकाः पञ्चविधाः॥३ सर्वारण्यका वैतुषिकाः कन्दमूलफलभक्षाः शाकभक्षाश्चेति ।।४ तत्र सारण्यका नाम द्विविधा द्विविधमारण्यमाश्रयन्त इन्द्रावसिक्ता रेतोवसिक्ताश्चति ।।८ तोन्द्रावसिक्ता नाम वल्लीगुल्मलतावृक्षाणामानयित्वा श्रपयित्वा सायं प्रातरनिहोत्रं हुत्वा यत्यतिथिप्रतिभ्यश्च दत्त्वाऽथेतरच्छे(शे)षभक्षाः॥६ रेतोवसिक्ता नाम मांसं व्याघ्रवृकश्येनादिभिरन्यतमेन वा हतमानयित्वा अपयित्वा सायं प्रातरग्निहोत्रं हुत्वा यत्यतिथित्रतिभ्यश्च दत्वाऽथेतरच्छे(शे)षभक्षाः ॥७ वैतुषिकास्तुषधान्यवर्ज तण्डुलानानयित्वा श्रपयित्वा सायं प्रातरग्निहोत्रं हुत्वा यत्यतिविवतिभ्यश्च दत्त्वाऽथेतरच्छे(शे)षभक्षाः ।।८ कन्दमूलफलशाकभक्षाणामप्येवमेव 18 पञ्चैवापचमानकाः ॥१० उन्मजकाः प्रवृत्ताशिनो मुखेनाऽऽदायिनस्तोयाहारा वायुभक्षाश्चेति ॥११

Loading...

Page Navigation
1 ... 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744