Book Title: Smruti Sandarbh Part 03
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 715
________________ तृतीयो १८५० बौधायनस्मृतिः तत्रोन्मज्जका नाम लोहाश्मकरणवर्जम् (१) ॥१२ हस्तेनाऽऽदाय प्रवृत्ताशिनः ॥१३ मुखेनाऽऽदायिनो मुखेनाऽऽददते ॥१४ तोयाहाराः केवलं तोयाहाराः ॥१५ वायुभक्षा निराहाराश्चेति ॥१६ वैखानसानां विहिता दश दीक्षाः ॥१७ यः स्वशास्त्रमभ्युपेत्य दण्डं च मौनं चाप्रमादं च ॥१८ वैखानसाः शुध्यन्ति निराहाराश्चेति ।।१६ शास्त्रपरिग्रहः सर्वेषां ब्रह्मवैखानसानाम् ।।२० न दुखेहंशमशकान्हिमवांस्तापसो भवेत् । वनप्रतिष्ठः संतुष्टश्चीरचर्मजलप्रियः ।।२१ अतिथीन्पूजयेत्पूर्व काले त्वाश्रममागतान् । देवविप्राग्निहोत्रे च युक्तस्तपसि तापसः ।।२२ कृच्छा वृत्तिमसंहार्या सामान्यां मृगपक्षिभिः । वदहर्जनसंभारां काषायकटुकाश्रयाम् ॥२३ परिगृह्य शुभां वृत्तिमेतां दुर्जनवर्जिताम् । वनवासमुपाश्रित्य ब्राह्मणो नावसीदति ॥२४ मृगैः सह परिस्पन्दः संवासस्ते(स्त्वे)भिरेव च । तेरेव सदृशी वृत्तिः प्रत्यक्षं स्वर्गलक्षणमिति ॥२५ इति तृतीयप्रश्ने तृतीयोऽध्यायः। .

Loading...

Page Navigation
1 ... 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744