________________
तृतीयो
१८५०
बौधायनस्मृतिः तत्रोन्मज्जका नाम लोहाश्मकरणवर्जम् (१) ॥१२ हस्तेनाऽऽदाय प्रवृत्ताशिनः ॥१३ मुखेनाऽऽदायिनो मुखेनाऽऽददते ॥१४ तोयाहाराः केवलं तोयाहाराः ॥१५ वायुभक्षा निराहाराश्चेति ॥१६ वैखानसानां विहिता दश दीक्षाः ॥१७ यः स्वशास्त्रमभ्युपेत्य दण्डं च मौनं चाप्रमादं च ॥१८ वैखानसाः शुध्यन्ति निराहाराश्चेति ।।१६ शास्त्रपरिग्रहः सर्वेषां ब्रह्मवैखानसानाम् ।।२० न दुखेहंशमशकान्हिमवांस्तापसो भवेत् । वनप्रतिष्ठः संतुष्टश्चीरचर्मजलप्रियः ।।२१ अतिथीन्पूजयेत्पूर्व काले त्वाश्रममागतान् । देवविप्राग्निहोत्रे च युक्तस्तपसि तापसः ।।२२ कृच्छा वृत्तिमसंहार्या सामान्यां मृगपक्षिभिः । वदहर्जनसंभारां काषायकटुकाश्रयाम् ॥२३ परिगृह्य शुभां वृत्तिमेतां दुर्जनवर्जिताम् । वनवासमुपाश्रित्य ब्राह्मणो नावसीदति ॥२४ मृगैः सह परिस्पन्दः संवासस्ते(स्त्वे)भिरेव च । तेरेव सदृशी वृत्तिः प्रत्यक्षं स्वर्गलक्षणमिति ॥२५
इति तृतीयप्रश्ने तृतीयोऽध्यायः।
.