Book Title: Smruti Sandarbh Part 03
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 721
________________ १८५६ . बौधायनस्मृतिः। [अष्टमो वैश्वानराय प्रतिवेदयाम इति द्वादशर्चेन सूक्तेनोपतिष्ठते ॥१३ यन्मया मनसा वाचा कृतमेनः कदाचन सर्वस्मा(त्तस्मा)न्मेडितो मोग्धि त्वं हि वेत्थ यथातथं स्वाहेति ॥१४ समिधमाधाय वरं ददाति ॥१५ जयप्रभृति सिद्धमा धेनुवरप्रदानात् ॥१६ एक एवाग्नौ परिचर्य ॥१७ अथाग्न्याधेये ॥१८ यद्देवा देवहेडनं यददीव्यन्नृणमहं बभूवाऽऽयुष्टे विश्वतो दधदिति ॥१६ पूर्णाहुति हुत्वाऽग्निहोत्रमारप्स्यमानो दशहोत्रा हुत्वा दर्शपूर्णमासावारप्स्यमानश्चतुर्होत्रा हुत्वा चातुर्मास्यान्यारप्स्यमानः पञ्चहोत्रा हुत्वा पशुबन्धे षड्ढोत्रा सोमे सप्तहोत्रा ॥२० विज्ञायते च ॥२१ कर्मादिष्वेतर्जुहुयात्पूतो देवलोकान्समश्नुत इति हि ब्राह्मणमिति हि ब्राह्मणम् ।।२२ इति तृतीयप्रश्ने सप्तमोऽध्यायः। अथ तृतीयप्रश्नेऽष्टमोऽध्यायः । अथ चान्द्रायणकल्पाभिधानवर्णनम् । अथातश्चान्द्रायणस्य कल्पं व्याख्यास्यामः ॥१ शुक्लचतुर्दशीमुपवसेत् ॥२

Loading...

Page Navigation
1 ... 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744