Book Title: Smruti Sandarbh Part 03
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 701
________________ १८३६ बौधायनस्मृतिः। [ नवमो अथ द्वितीयपश्ने नवमोऽध्यायः । • अथ सत्पुत्रप्रशंसावर्णनम् । प्रजाकामस्योपदेशः॥१ प्रजनननिमित्ता समाख्येति ॥२ अश्विनावूचतुः॥३ आयुषा तपसा युक्तः स्वाध्यायेज्यापरायणः । प्रजामुत्पादयेद्युक्तः स्वे स्वे वर्णे जितेन्द्रियः॥४ ब्राह्मणस्यर्णसंयोगस्त्रिभिर्भवति जन्मतः । तानि मुच्यात्मवान्भवति विमुक्तो धर्मसंशयात् ॥५ स्वाध्यायेन ऋषीन्यूज्य सोमेन च पुरंदरम् ।। प्रजया च पितृन्पूर्वाननृणो दिवि मोदते ॥६ पुत्रेण लोकाञ्जयति पौत्रणाऽऽनन्त्यमश्नुते । अथ पुत्रस्य पौत्रेण नाकमेवाधिरोहतीति ॥७ विज्ञायते च ।।८ जायमानो वै ब्राह्मणस्त्रिभिणवा जायते ब्रह्मचर्येणर्षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य इति ॥8 एवमृणसंयोगं वेदो दर्शयति ॥१० सत्पुत्रमुत्पाद्याऽऽत्मानं तारयति ॥११ सप्तावरान्सप्त पूर्वान्षडन्यानात्मसप्तमान् । सत्पुत्रमधिगच्छानस्तारयत्येनसो भयात् ।।१२ तस्मात्प्रजासंतानमुत्पाद्य फलमवाप्नोति ।।१३ तस्माद्यनवान्प्रजामुत्पादयेदौषधमन्त्रसंयोगेन ॥१४

Loading...

Page Navigation
1 ... 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744