Book Title: Smruti Sandarbh Part 03
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
१८४४
बौधायनस्मृतिः। [ एकादशोअथातः सन्ध्योपासनविधि व्याख्यास्यामः ॥११ न पिण्डशेषम् ॥१२ तपस्यवगाहनम् ॥१३ अब्राह्मणस्य शारीरो दण्डः ॥१४ नित्योदकी नित्ययज्ञोपवीती ॥१५ अथ पतनीयानि ॥१६ अथातः प्रायश्चित्तानि ॥१७] . कोष्ठान्तर्गतो ग्रन्थ एतत्प्रश्नगतप्रथमादि दशमान्त.ध्यायस्थादिममध्यमवाक्यानां व्युत्क्रमेण परिगणनात्मक इतिबोध्यम् ।
इति द्वितीय प्रश्नः।
अथ तृतीयः प्रश्नः। तत्र प्रथमोऽध्यायः।
अथ शालीनयायावरादीनां धर्मनिरूपणम् । अथ शालीनयायावरचक्रचरधर्मकाड्डिणां नवभिर्वृत्तिभिर्वर्तमानानाम् ॥१ तेषां तद्वर्तनावृत्तिरित्युच्यते ॥२ शालाश्रयत्वाच्छालीनत्वम् ॥३ वृत्त्या वरया यातीति यायावरत्वम् ॥४ अनुक्रमेण चरणाचक्रचरत्वम् ॥५ ता अनुव्याख्यास्यामः॥६ पनवर्तनी कौहाली ध्रुवा संप्रक्षालनी समूहा पालनी शिलोब्छा कापोता सिद्धच्छेति नवैताः ॥७

Page Navigation
1 ... 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744