SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ १८४४ बौधायनस्मृतिः। [ एकादशोअथातः सन्ध्योपासनविधि व्याख्यास्यामः ॥११ न पिण्डशेषम् ॥१२ तपस्यवगाहनम् ॥१३ अब्राह्मणस्य शारीरो दण्डः ॥१४ नित्योदकी नित्ययज्ञोपवीती ॥१५ अथ पतनीयानि ॥१६ अथातः प्रायश्चित्तानि ॥१७] . कोष्ठान्तर्गतो ग्रन्थ एतत्प्रश्नगतप्रथमादि दशमान्त.ध्यायस्थादिममध्यमवाक्यानां व्युत्क्रमेण परिगणनात्मक इतिबोध्यम् । इति द्वितीय प्रश्नः। अथ तृतीयः प्रश्नः। तत्र प्रथमोऽध्यायः। अथ शालीनयायावरादीनां धर्मनिरूपणम् । अथ शालीनयायावरचक्रचरधर्मकाड्डिणां नवभिर्वृत्तिभिर्वर्तमानानाम् ॥१ तेषां तद्वर्तनावृत्तिरित्युच्यते ॥२ शालाश्रयत्वाच्छालीनत्वम् ॥३ वृत्त्या वरया यातीति यायावरत्वम् ॥४ अनुक्रमेण चरणाचक्रचरत्वम् ॥५ ता अनुव्याख्यास्यामः॥६ पनवर्तनी कौहाली ध्रुवा संप्रक्षालनी समूहा पालनी शिलोब्छा कापोता सिद्धच्छेति नवैताः ॥७
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy