________________
Sध्यायः ] भोजने मुन्यादीनां प्राससंख्या वर्णनम् । १८४३ अनग्निरनिकेतः स्यादशर्मा शरणो मुनिः ।
भैक्षार्थी प्राममन्विच्छेत्स्वाध्याये वाचमुत्सृजेदिति ॥ ७६ विज्ञायते च ॥७६
परिमिता वा ऋचः परिमितानि सामानि परिमितानि यजूंष्यथैतस्यैवान्तो नास्ति यद्ब्रह्म तत्प्रतिगृणत आचक्षीत स प्रतिगर इति ॥ ८१
एवमेवैष आ शरीरविमोक्षणादवृक्षमूलिको वेदसंन्यासी ॥८२ वेदो वृक्षस्तस्य मूलं प्रणवः प्रणवात्मको वेदः || ८३ प्रणवं ध्यायेत् ॥ ८४
प्रणवो ब्रह्मभूयाय कल्पत इति होवाच प्रजापतिः ॥८५ सप्तव्याहृतिभिर्ब्रह्मभाजनं प्रक्षालयेदिति ॥८६
इति द्वितीयपश्ने दशमोऽध्यायः ।
[एकदण्डी त्रिदण्डी वा ॥१
अथातः संन्यासविधिं व्याख्यास्यामः ॥२
प्रजाकामस्योपदेशः ॥३
अथ वै भवत्यनौकरणशेषेण पित्र्यमायुष्यम् ॥४
यथा हि तूलमैपीकम् ॥५
अथ शालीन यायावराणाम् ||६ अथेमे पश्च महायज्ञाः ॥७
अथ प्राचीनावीती ॥८ अग्निः प्रजापतिः ॥ ६
अथ हस्तौ प्रक्षाल्य ||१०
૧૧૬