SearchBrowseAboutContactDonate
Page Preview
Page 708
Loading...
Download File
Download File
Page Text
________________ Sध्यायः ] भोजने मुन्यादीनां प्राससंख्या वर्णनम् । १८४३ अनग्निरनिकेतः स्यादशर्मा शरणो मुनिः । भैक्षार्थी प्राममन्विच्छेत्स्वाध्याये वाचमुत्सृजेदिति ॥ ७६ विज्ञायते च ॥७६ परिमिता वा ऋचः परिमितानि सामानि परिमितानि यजूंष्यथैतस्यैवान्तो नास्ति यद्ब्रह्म तत्प्रतिगृणत आचक्षीत स प्रतिगर इति ॥ ८१ एवमेवैष आ शरीरविमोक्षणादवृक्षमूलिको वेदसंन्यासी ॥८२ वेदो वृक्षस्तस्य मूलं प्रणवः प्रणवात्मको वेदः || ८३ प्रणवं ध्यायेत् ॥ ८४ प्रणवो ब्रह्मभूयाय कल्पत इति होवाच प्रजापतिः ॥८५ सप्तव्याहृतिभिर्ब्रह्मभाजनं प्रक्षालयेदिति ॥८६ इति द्वितीयपश्ने दशमोऽध्यायः । [एकदण्डी त्रिदण्डी वा ॥१ अथातः संन्यासविधिं व्याख्यास्यामः ॥२ प्रजाकामस्योपदेशः ॥३ अथ वै भवत्यनौकरणशेषेण पित्र्यमायुष्यम् ॥४ यथा हि तूलमैपीकम् ॥५ अथ शालीन यायावराणाम् ||६ अथेमे पश्च महायज्ञाः ॥७ अथ प्राचीनावीती ॥८ अग्निः प्रजापतिः ॥ ६ अथ हस्तौ प्रक्षाल्य ||१० ૧૧૬
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy