SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ १८४२ बौधायनस्मृतिः। [दशमोअथाप्युदाहरन्ति ॥६७ अष्टौ ग्रासा मुनेर्भक्ष्याः षोडशारण्यवासिनः। द्वात्रिंशतं गृहस्थस्यापरिमितं ब्रह्मचारिणः ॥६८ भैक्षं वा सर्ववणेभ्य एकान्नवा द्विजातिषु । अपि वा सर्ववर्णेभ्यो न चैकान्न द्विजातिष्विति ॥६६ अथ यत्रोपनिषदमाचार्या त्रुवते तत्रोदाहरन्ति ।।७० स्थानमौनवीरासनसवनोपस्पर्शनचतुर्थषष्ठाष्टमकालव्रतयुक्तस्य कणपिण्याकयावकदधिपयोव्रतत्वं चेति ॥७१ तत्र मौनेयुक्तौविद्यवृद्धैराचार्यमुनिभिरन्यैर्वाऽऽश्रमिभिबहुश्रुतैर्दन्तान्संधायान्तर्मुख एव यावदर्थं संभाषीत न यत्र लोपो भवतीति विज्ञायते ॥७२ स्थानमौनवीरासनानामन्यतमेन संप्रयोगो न त्रयं संनिपातयेत् ॥७३ यत्र गतश्च यावन्मात्रमनुव्रतयेदापत्सु न यत्र लोपो भवतीति विज्ञायते ॥७४ स्थानमौनवीरासनसवनोपस्पर्शनचतुर्थषष्ठाष्टमकालव्रतयुक्तस्य ॥७५ अष्टौ तान्यव्रतघ्नानि आपो मूलं घृतं पयः। हविर्ब्राह्मणकाम्या च गुरोवेचनमौषधमिति ॥७६ सायं प्रातरनिहोत्रमन्त्राञ्जपेत् ।।७७ वारुणीभिः सायं संध्यामुपस्थाय मैत्रीभिः प्रातः ॥७८
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy