________________
ऽध्यायः] श्राद्धाङ्गाग्नौकरणादिविधिनिरूपणम्। १८३३
अथाप्युदाहरन्ति ॥६५ अन्तरा प्रातराशं च सायमाशं तथैव च । सदोपवासी भवति यो न भुङ्क्ते कदाचन ॥३६ प्राणाग्निहोत्रमन्त्रांस्तु निरुद्ध भोजने जपेत् । त्रेताग्निहोत्रमन्त्रांस्तु द्रव्यालाभे यथा जपेदिति ॥३७ एवमेवाऽऽचरन्ब्रह्मभूयाय कल्पते ब्रह्मभूयाय कल्पत इति ।
इति द्वितीयपूश्ने सप्तमोऽध्यायः।
अथ द्वितीयपूश्नेष्टमोऽध्यायः । अथ श्राद्धाङ्गाग्नौकरणादि विधिनिरूपणम् । पित्र्यमायुज्यं स्वयं यशस्यं पुष्टिकर्म च ॥१ त्रिमधुत्रिणाचिकेतत्रिसुपर्णः पञ्चाग्निः षडङ्गविच्छीर्षको ज्येष्ठसामकः स्नातक इति पङ्क्तिपावनाः॥२ तदभावे रहस्यवित् ॥३ ऋचो यजूंषि सामानीति श्राद्धस्य महिमा ॥४ तस्मादेवंविदं सपिण्डमप्याशयेत् ॥५ राक्षोघ्नानि च सामानि स्वधावन्ति यजूंषि च । मवृचोऽथ पवित्राणि श्रावयेदाशयञ्छनैः ॥६ चरणवतोऽनूचानान्योनिगोत्रमन्त्रासंबन्धाञ्छुचीन्मन्त्रतस्त्र्यवरानयुजः पूर्वेद्युः पातरेव वा निमन्त्र्य सदर्भोप